SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्र. १ ज्ञानद्वारनिरूपणम् ९३ एते भवन्ति, अज्ञानद्वयमेव दर्शयति- 'तं जहा ' इत्यादि, 'तं जहा ' तथथा - ' - 'मइ अन्नाणी' सुय अन्नाणी' मत्यज्ञानिनः श्रुताज्ञानिनश्च भवन्ति एतदपि मत्यज्ञानं श्रुताज्ञानं व शेष जीवबादरादिराश्यपेक्षया अत्यन्तमल्पीय इति ज्ञातव्यम् । तदुक्तम् सर्वनिकृष्टो जीवस्य दृष्ट उपयोगो हि वीरेण । सूक्ष्मनिगोदा पर्याप्तानां स च भवति विज्ञेयः ||१|| तस्मात्प्रभृति ज्ञानविवृद्धि र्दृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कार्येन्द्रियवाग्मनो हभिः || २ || इति गतं पञ्चदशं ज्ञानद्वारम् ॥१५॥ " इस सूत्र पाठद्वारा समझाई गई है । यहाँ मत्यज्ञान और श्रुताज्ञान शेष जीव बादर आदि राशि की अपेक्षा से अत्यन्त अल्प होता है - कहा भी है " सर्व निकृष्टो जीवस्य दृष्टउपयोगो हि वीरेण । इत्यादि । अर्थात् भगवान् ने सबसे जघन्य अल्प उपयोग सूक्ष्मनिगोद अपर्याप्त जीवो के देखा है, इसलिये उनसे लेकर भागे आगे के जीवों के क्रमश. ज्ञान की अभिवृद्धि भगवानने देखी है वह अभिवृद्धि लब्धिनिमित्तककाय इन्द्रिय वाणी मन और दृष्टि इन करणों - साधनो को लेकर क्रमशः अधिक-अधिक होती है । जैसे - केवल कायलब्धि वालों को जितना उपयोग (सबसे अल्प ) होता है उनसे कुछ अधिक अभिवृद्धि इन्द्रियलब्धिवालो को होती है । इन्द्रिय वाणी मन और दृष्टि लब्धि वालों के लिये भो क्रमशः अधिकाधिक अभिवृद्धि समझलेनी चाहिये ||२|| ज्ञानद्वार समाप्त | અજ્ઞાન અને શ્રુતમજ્ઞાન સિવાયના જીવે માદર આદિ રાશિની અપેક્ષાએ અત્યંત અલ્પ હાય છે. કહ્યુ પણ છે કે— "सर्व निकृष्टो जीवस्य दृष्टउपयोगो हि वीरेण" इत्यादि આ કથનના ભાવાથ નીચે પ્રમાણે છે—સૂક્ષ્મ નિગાદ અપર્યાપ્ત જીવામાં ભગવાને સૌથી અલ્પ પ્રમાણમાં ઉપયેગ લક્ષણને સદ્ભાવ જોયા છે. ત્યાર બાદના—દ્વીન્દ્રિય આદિ છવામાં ક્રમશઃ જ્ઞાનની અભિવૃદ્ધિ ભગવાને દેખી છે. તે અભિવૃદ્ધિ લબ્ધિનિમિત્તકકાય છંન્દ્રિય, पाथी, भन, भने दृष्टि, आर (साधना) नी अपेक्षा ईमशः अधिउने अधि होय છે. જેમકે માત્ર કાયિકલબ્ધિવાળા જીવામાં સૌથી અલ્પ માત્રમાં ઉપચૈાગ લક્ષણને સદ્ભાવ હોય છે તેમના કરતાં અધિક અભિવૃદ્ધિ ઇન્દ્રિયલબ્ધિવાળામાં ડાય છે, અને ઇન્દ્રિય, વાણી, મન અને દૃષ્ટિબ્ધિવાળા જીવામાં ક્રમશ વધારેને વધારે અભિવૃદ્ધિ સમજી લેવી પંદરમું જ્ઞાનદ્વાર સમાપ્ત !!
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy