SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसत्रे - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम । 'नो चक्खुदंसणी' नो चक्षुर्दर्गनिनः-युद्धमपृथिवीकायिकाश्चक्षुर्दर्शनवन्तो न भवन्ति चक्षुरिन्द्रियाभावात् , किन्तु-'अचक्रवुदंसणी' अचक्षुदर्शनिनः-अचक्षुर्दर्शनवन्तो भवन्ति सूक्ष्मपृथिवीकायिकाः, अचक्षुर्दनित्वमेतेयु स्पर्शनेन्द्रियापेक्षया भवतीति । 'नो ओहिदसणी नो केवलदसणी' नो-न वा अवधिदर्शनिनो भवन्ति, नो-न वा केवलदर्शनिनो वा भवन्ति सूक्ष्मपृथिवीकायिकस्वभावत्वादेवेति गतं चतुर्दशं दर्शनद्वारमिति ॥१४॥ (१५) अथ पञ्चदशं ज्ञानद्वारमाह-ते णं भंते' इत्यादि, 'ते णं भंते ! जीवा कि नाणी अन्नाणी' ते सूक्ष्मपृथिवीकायिकजीवाः किं ज्ञानिनो भवन्ति अज्ञानिनो वा भवन्तीति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम । 'नो नाणी अन्नाणी' सूक्ष्मपृथिवीकायिकाः नो ज्ञानिनो भवन्ति किन्तु अज्ञानिन एव भवन्ति इति । अनानित्वं चैतेषां मत्यज्ञानश्रुताजानापेक्षया भवति, तदेव दर्शयति-'नियमा दु अन्नाणी' नियमात् द्वयनानिनउत्तर में प्रभु कहते हैं “गोयमा ! नो चवखुदसणी, नो ओहिदंसणी नो केवल. दसणी अचक्खुदंसणी" हे गौतम ! ये सूक्ष्मपृथिवीकायिक जीव न चक्षुर्दर्शनवाले होते हैं, न अवधि दर्शनवाले होते हे और न केवलदर्शनवाले होते हैं किन्तु अचक्षुदर्शनवाले होते हैं। क्योकि इनके केवल एक स्पर्शन इन्द्रिय ही होती है अतः इसी अपेक्षासे इनमें भचक्षुर्देर्शन का होना कहा गया है । दर्शनद्वारममाप्त । (१५) ज्ञानद्वार-"ते णं भंते ! जीवा किं नाणी, अन्नाणी" भदन्त ! ये सूक्ष्म पृथिवीकायिक जीव क्या ज्ञानी होते है ? या अज्ञानी होते हैं ? उत्तर में प्रभु कहते है-"गोयमा! नो णाणी अन्नाणी "हे गौतम ! ये सूक्ष्मपृथिवीकायिक जीव ज्ञानी नहीं होते है किन्तु नियम से अज्ञानी ही होते है। इनमे अज्ञानिता मत्यज्ञान और श्रुताज्ञान कि अपेक्षा से है। यही बात “नियमा दुअन्नाणी, तं जहा मइअन्नाणी मुय अन्नाणी "नो चक्खुदंसणी, नो ओहिदसणी, नो केवलदसणी, अचक्खुदसणी" सूक्ष्मधुरवीशयि જીવે ચક્ષુર્દશનવાળા પણ હતા નથી, અવધિ દશનવાળા પણ હોતા નથી કેવળ દર્શનવાળા પણ હોતાં નથી પરંતુ અચક્ષુર્દશનવાળા જ હોય છે. તેનું કારણ એ છે કે તે જીને માત્ર સ્પર્શેન્દ્રિયનો જ સદભાવ હોય છે તે દૃષ્ટિએ જ તે જીવોમાં અચક્ષુદર્શનનો સદ્ભાવ કહ્યો છે. છે ચૌદમું દર્શનદ્વાર સમાપ્ત છે (१५) शानदार "ते ण भंते ! जोवा किं नाणी, अन्नाणी ?' समपन् ? सूक्ष्मवी કાયિક જીવે શું જ્ઞાની હોય છે? કે અજ્ઞાની હોય છે ? ___ महावीर प्रभुन। उत्तर-"गोयमा.! नो णाणी, अन्नाणो" गौतम ! सूक्ष्म पृथ्वीકાયિક જ જ્ઞાની હતા નથી, તેઓ નિયમથી જ અજ્ઞાની હોય છે તેમનામાં મત્યજ્ઞાન અને કૃતાજ્ઞાનની અપેક્ષાએ અજ્ઞાનતા હોય છે એજ વાત નીચેના સૂત્રપાઠ દ્વારા સમજાवाम मावी छ-"नियमा दु अन्नाणी, तंजहा मइ अन्नाणी, सुयअन्नाणी" मी भति
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy