________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
किल कश्चित् चपकः प्रस्तुतपाररणकः सक्षुल्लकः समारब्ध भिक्षार्थ भ्रमणकः कथञ्चिन्मारितमण्डूकिकः क्षुल्लक प्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यक काले स्मारिततदर्थः समुत्पन्नकोपः क्षुल्लकोपघातायाभ्युत्थितो वेगादागच्छन् स्तम्भ आपतितोमृतो ज्योतिष्केषूत्पन्नोऽनन्तरं च्युतो जातिस्मरणदृष्टिविष सर्पतयोत्पन्नः समृत् पुत्रेण च सर्वेषुकुपितेन राज्ञाऽऽदिष्टजनमार्यमा -
षु नागेषु नागवनाशकनरेण केनाप्योषधिवलादाकृष्यमाणो दृष्टकोपविपाकतया च मद्दष्टिविषेण मा घातकपुरुषविघातो भवत्विति भावनया पुच्छतो निर्गच्छन् यथानिगंभन्न खण्ड्यमानः कोपलक्षरणभावा पायं परिहृतवानिति तथा स एवानन्तरं नागदत्ताभिधानराजसुततयो नो प्रतिपन्नप्रव्रज्योऽत्यन्तसंविग्नस्तिर्यग्भवाभ्यासाच्चात्यन्त
८७
यावद् भोजनशीलोऽसाधारणगुणावर्जित तद्गच्छगतमा सादिक्षपक चतुष्टयस्येर्ण्यविषयी
केवलः
.
वालत्व एव क्षुधालु रादित्योदयादस्तमयं देवताभिवंदितोऽत एव भूतो विनयार्थं तेषामुपदर्शितस्वार्थानीतभोजनः तैश्च मत्सराद्भोजन मध्यनिष्ठय तनिष्ठीवनोऽत्यन्तोपशान्तचित्तवृत्तितया यः सञ्जात पुर्देवतावन्दितस्तेषामपि क्षपकारणां संवेग हेतुत्वेन केवलज्ञानदर्शनसमृद्धि संपादक: कोपरूपं भावापायं परिजहारेति, अथवा कोपादिलक्षणो भावोऽपायोभवति क्षपकस्येवेति, गाथे इह - दव्यवाए दुन्नि उ वारिणयगा भायरो वरणनित्तिं । वह परियमेक्कमिक्कं दहमि मच्छेण निव्वे ॥ १ ॥ खित्तंभि अवक्कमणं दसारवग्गस्स होइ अरे । दीव यणो य काले भावे मण्डूकयाखमओ || २ || छाया - द्रव्यापाये द्वौ वणिग्भ्रातरौ धननिमित्तम् । वध - परिणत एकैकस्मिन हृदे मत्स्येन निवेदः ॥ १ ॥ क्षेत्रेऽवक्रमणं दशाई • वर्गस्य भवत्य परस्याम् । द्वीपायनश्च काले भावे मण्डूकिका क्षपकः ||२|| इति,
For Private And Personal Use Only