________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जनागमन्यायसंग्रहः
'उवाए। त्ति उपायः-उपेयं प्रतिपुरुषव्यापारादिकासाधनसामग्री स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथैतेषु द्रव्यादिविशेषेषु साधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवत्, उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपिद्रव्यादिभिश्चतुर्वि, तत्र द्रव्यस्य सुवर्णादेः प्रासुको दकादेर्वा द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयता साधनं वाऽऽहरणमपि तथोच्यते, तत् प्रयोगश्चैवम् अस्तिसुवर्णादिषूपायः उपायेनैव वा सुवर्णादौ प्रवर्तितव्यं, तथाविधधातुवादसिद्धादिवदिति, एवं क्षेत्रोपायः-क्षेत्रपरिकर्मणोपायो यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा तेनैव वा प्रवर्तितव्यमत्र तथा विधान्यक्षेत्रवादति, एवं कालोपाय:-कालज्ञनोपायः, यथा स्तिकालस्य ज्ञ ने उपायः धान्यादेरिव, जानीहि वा कालं घटिकाच्छायादि नोपायेन तथा भूतगणितज्ञवदिति, एवं भावोपायो यथा भावज्ञाने उपायोऽस्ति भावं वोपायत्तो जानीहि, वृहत कुमारिका कथाकथनेन विज्ञातचौरादिभावाभयकुमारवति, तथाहि-किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवता प्रसादलब्धसर्वत्तु कफलादिम्मृद्धारामस्याम्रफलानां अकालाम्रफलदोहदवद्भा-दोहद पूरणार्थ चाण्डालचौरेणापहरणे कृते चौरपरि ज्ञान थे नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत कमारिका कथामचकथत् , तथाहि काचिद् वृद्धकुमारिका वाञ्छितवरलाभायकामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आगमपतिना गृहीता सद्भावकथने विवाहितया पत्या अपारमुक्तया मतपार्श्वे समागन्तव्यमित्यभ्युपगम कारियित्वामुक्ता तत: कद चित् विवाहिता सती पतिमापृच्छय रात्रावारामपतिपायें
For Private And Personal Use Only