________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रह
४६
त्यादि, जंन्नाणी कम्मं खवेई, त्यादि, तथा अपरमप्युक्तम् । पावाओ वियित्ती पवत्तरणा तह य कुसल पक्खमि । वियरस य पडिवत्ती तिनिवि नाणेसमप्पति || १ || छाया || पापाद्विनिवृत्तिः प्रवर्तना तथा च कुशलपक्षे । विनयस्य च प्रतिपत्तिस्त्रीण्यपि ज्ञानात् समाप्यन्ते ॥ १ ॥ तथान्यैरयुक्त' - " विज्ञप्ति. फलदा पुसा न क्रिया फलदा मता । मिथ्या ज्ञानात्प्रवृत्तस्य फलासंवाददर्शनात् ॥ १ ॥ इति इतश्च ज्ञानस्यैव प्राधान्यं यतस्तीर्थकर गरधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्ध:, तथा च तद् वचनम् - गtयत्थो य विहारो बोओ गीयत्थमीसिओ भणि । इत्तो तहयविहारो नागुन्नाओ जिरणवरेहिं ।। छाया - गीतार्थश्र विहारो द्वितीय गीतार्थ मिश्रितो भणितः । एताभ्यां तृतीयो विहारो नानुज्ञातो जिनवरैः ||१|| न यस्मादन्वेनान्यः समाकृष्यमाण: सम्यक् पंथानं प्रति पद्यत इतिभावः, एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्त, क्षायिक मध्यङ्गी कृत्य विशिष्टफल साधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्ग प्राप्तिः संजायते यावदखिल जीवादि वस्तुस्तोम साक्षत्कररणदक्षं केवलज्ञानं नोत्पन्नं, तस्माज्ज्ञानमेव पुरुषार्थसिद्धेर्निबन्धनं, प्रयोगश्चात्र यद् येन विना न भवति तत्तन्निबन्धनमेव, यथा बीजाद्य विनाभावी तीन्नबन्धन एवाङ्कुरो, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्व सामायिकश्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात देशविरतिसर्वविति सामायिके तु नेच्छति, ज्ञान कार्यत्वने गौणत्वात् तयोरिति गाथार्थः ॥ विचारितं
"
For Private And Personal Use Only