________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः
२४
पुरिसे परसु गहायडवीसमहुत्तो गच्छेज्जा, तं पासित्ता केई वएज्जा - कहिंभवं गच्छसि ?, अविसुद्धोगमो भइ - पत्थगस्स गच्छामि, तंच केई छिंदमाणं पासित्ता वएज्जा - किभवं छिदसि ?, विसुद्धोनेगमो भगइ --- पत्थयं छिंदामि, तंच केई तच्छमारां पासित्ता वएज्जा --- किंभवं तच्छसि ९, विशुद्धतराओ रोगमोभणइ पत्थयं तच्छामि, तंच केई उक्कीरमाणं पासित्ता वएज्जा - कि भवं उक्कीरसि १, विसुद्ध तरायो गमो भइ पत्थयं उक्कीरामि, तंच केई (वि) लिहमाणं पासित्ता वएज्जा - किं भवं (वि) लिहसि ?, विसुद्धतरागमो भइ पत्थयं (वि) लिहामि । एवं विशुद्धतरस्स रोगमस्स नामाउडिओ पत्थओ, एवमेव ववहारसवि, संगहस्स चियमियमेज्ज समारूढो पत्थओ, उज्जुसुयस्सपत्थोऽविपत्थोमेज्जंपि पत्थओ तिरहं सहनयाणं पत्थयस्म त्थादिगार जाण जस्स वा वसेणं पत्थओ निष्फज्जह, सेतं पत्थयदि ते |
टीका :- अनन्तधर्मणो वस्तुनः एकांशेन नयनं नयः स एव प्रमाणं नयप्रमाणं, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगम संग्रहादि भेदतो बहवो नयास्तथापि प्रस्थकादि दृष्टान्तत्रयेण सर्वेषामिह निरुपयितु मिष्टत्वात्त्रैविध्यमुच्यते, तथाचाह—तद्यथा— प्रस्थकदृष्टान्तेनेत्यादि,
For Private And Personal Use Only