________________
जम्बूजिनाष्टकम् यदीयवोधे सकला पदार्था समस्तपर्याययुता विभान्ति। जितारिकर्माष्टकपापपुञ्जो जिनोऽस्तु जम्बूमम मार्गदर्शी ॥१॥ अभूत्कलावन्तिमकेवली यो निरस्तसंसारसमस्तमाय । समुज्ज्वलत्केवलबोधदीपो जिनोऽस्तु जम्बूर्मममार्गदर्शी ।।२।। विहाय यो बाल्यवयस्यसीमान्भुजङ्गभोगान्करुणान्तरात्मा। ' प्रपन्न-निर्वेद-दिगम्बरत्वो जिनोऽस्तु जम्बूर्मम मार्गदर्शी ॥३॥ कृते विवाहेऽपि धृतो न कामो अणोरणीयानपि भोगवगें । निजात्महितभावनया प्रबुद्धो जिनोऽस्तु जम्बूमम मार्गदर्शी ॥४॥ वार्ती यदीया विनिशम्य नक्त चौरोऽपि चौरत्वमपास्य यस्य । सम्पर्कमासाद्य मुनिर्बभूव जिनोऽस्तु जम्वूर्मम मार्गदर्शी ॥५॥ जिनेन्द्रदीक्षा सुखदा गृहीत्वा निहत्य य. कर्मचतुष्टय च । य. केवली भव्यहितोऽन्तिमोऽसौ जिनोऽस्तु जम्बूमम मार्गदर्शी ।।६।। हितोपदेश कुर्वन् हितैषी समानयद्धर्मपथे सुलोकान् । समन्ततो यो विजहार लोके जिनोऽस्तु जम्बूर्मम मार्गदर्शी ॥७॥ स्वयवृतो मुक्तिरमाविलासै सद्यो विमुक्तो मथुरापुरीत । स विश्वचक्षविवधेन्द्रवन्द्यो जिनोऽतु जम्बूमम मार्गदर्शी ॥८॥
१ जव मैं सन् १९४०-४२ में मथुराके ऋषभ ब्रह्मचर्याश्रम (जैन गुरुकुल) में दो वर्ष प्राचार्य रहा, तभी
यह 'जम्बू-जिनाष्टक' रचा था। आश्रमके छात्र इसे प्रार्थनाके रूपमें शामको मन्दिरजीमें बोलते थे । यद्यपि जम्बूस्वामीका मोक्ष विपुलगिरि (राजगृह, विहार) से हुआ है, तथापि चौरासी, मथुरासे उनके
मोक्ष होनेकी अनुश्रुति होनेसे उसी आधारपर यह रचा गया था । । २ विद्युच्चर ।
*३४५ -
न-४४