SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ दृष्टिपथमाजग्मतु । तयोर्मध्ये एकोद्गतदन्ता अपरैकनेया। न चैपो देवताना स्वभाव इति विचिन्त्य मत्रव्याकरणशास्त्रकुशलाम्या ताभ्या ते विद्ये शद्धीकृत्य पुन साधिते । ततश्च ते विद्यादेवते स्वस्वभावस्थिते दष्टे । पुनस्ताम्या सर्वमेतद्वृत्त वरसेनाचार्य प्रति निवेदितम् । घरसेनाचार्येण ज्ञातश्रुतग्रहणयोग्यताविशिष्टपात्रेण सन्तुप्टेन शुभतिथौ शुभनक्षत्रे शुभदिवमे ताम्या सिद्धान्तग्रन्थ प्रारब्ध । पुन क्रमेण व्याचक्षमाणेन तेन धरसेनाचार्येणाषाढमासशुक्लपक्षकादशम्या पूर्वाह्न ग्रन्थ समाप्ति नीत । तेन सन्तुष्टभूतविशेषैर्देवैस्तदा तयोर्मध्ये एकस्य वलि (नैवेद्य) पुष्पादिभि महती पूजा कृता । तेनाचार्येण धरसेनेनैकस्य भूतवलोति नाम कृतम् । अपरस्य भूतविशेषवेरेव पूजितस्य समीकृतास्तव्यस्तदन्तस्य पुष्पवन्त इति सज्ञा कृता । एताभ्यामेवाचार्याया पट्खण्डागमस्य धरसेनाचार्यत पठितस्य ग्रन्थ-रचना कृता । यद्यपि अल्पायुष्केण पुष्पदन्ताचार्येण विशति णासमन्वितसत्प्ररूपणाया एव सत्राणि रचितानि. भतबल्याचार्यस्य सविधे जिनपालितद्वारा प्रेषितानि च, भगवता भूतबलिभट्टारकेण महाकर्मप्रकृतिप्राभूतस्य विच्छेदो भविष्यतीति विचार्य द्रव्यप्रमाणानुगमादिनिखिलपट्खण्डागमश्रुतस्य निवन्धन कृतम्, तथापि खण्डसिद्धान्तापेक्षया तावुभावाचार्या श्रुतस्य (पटखण्डागमस्य) कारावभिधीयते । एव मूलग्रन्थकर्ता वर्द्धमानभट्टारक, अनुग्रन्थकर्ता गौतमस्वामी, उपग्रन्थकर्तारो भृतवलि-पुष्पदन्तादयो वीतराग-द्वेष-मोहा मुनिवरा इत्यवधेयम् । श्रतनिवन्धनविपयकमेतावन्मात्रमेव वृत्त वीरसेनाचार्येण धवलाटीकाया निबद्धमस्ति । अतस्तदुक्तवचनात् श्रुतारम्भतिथिर्न विज्ञायते । तस्मात्तु केवलमिदमेवावगम्यते यच्छुभतिथौ शुभनक्षत्रे शुभवारे ताभ्या श्रुताम्यास समारब्ध । आषाढमासशक्लपक्षकदशम्या च समाप्ति नीत । किन्तु श्रीमदिन्द्रनन्दिकृते श्रुतावतारे पुस्तकाकारेण निवद्धस्य श्रुतस्य (षट्खण्डागमस्य) तिथे स्पष्टतयोल्लेख कृत । तथा हि ज्येष्ठसितपक्षपञ्चम्या चातुर्वर्ण्यसघसमवेत । तत्पुस्तकोपकरणैर्व्यधात् क्रियापूर्वकं पूजाम् ।। श्रु तपञ्चमीति तेन प्रख्याति तिथिरिय परामाप । अद्यापि येन तस्या श्रुतपूजा कुर्वते जैना ।। अत एतत्प्रमाणाज्ज्येष्ठशुक्ला पञ्चमी समपलब्धस्य निबद्धश्रतस्य तिथिरिति निश्चीयते । अत्र सन्देहस्य किमपि कारण नास्ति, तदवचनस्य प्रामाण्याङ्गीकारात ततोऽस्या तिथौ श्रृतपञ्चमीसमारोह सर्वे जैन समुल्लासपूर्वक समायुज्यते । -३४४ -
SR No.010322
Book TitleJain Tattvagyan Mimansa
Original Sutra AuthorN/A
AuthorDarbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1983
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy