________________
(६८) यतो यथा ऽजीवैबलप्रणोदिता जीवास्तथा स्युः सुखदुःखभाजः ॥ ११ ॥ स्वभाव एषो ऽस्ति यतस्तु जीवा गृह्णन्ति कमोणि शुभाशुभानि । पृष्ठ ६८ उपर पहेली चार लिटि पछी उमेरी वांचो. स्वकालसीमानमवाप्य कर्माण्यमूनि चैषां सुखदुःखदानि ॥ १२ ॥ चेदित्थमेवेति तदायमात्मा गृह्णाति कर्माणि शुभाशुभानि । यदेष दुष्कमे पुरस्कराात ।। १३ ।। तदीह कर्माणि कियन्तमुच्चैविलम्ब्य कालं निजकारमात्मकम् । सुखं तथा दुःखमिमं नयन्ति कुतो विना प्रेरकमेतदेयम् ॥ १४ ॥ सत्यं तु कर्माणि जडानि सन्ति नाभोगकालं निजकं विदन्ति ।
३८ अजीवा धर्माधर्माकाशपुद्गलकालस्वभावनियतिपूर्वकृत्पुरुषकारद्रव्यक्षेत्रकालभावलक्षणास्तेषां यवलं तेन प्रेरिता व्यापारिताः सन्तो जीवाः सुखदुःखभाजो भवन्ति । पुद्गलेष्वेव कर्याण्यन्तर्भविज्यन्ति इति भावः । ३९ ग्रहणशीलस्वभावात् । ४० वाञ्छनीयम् । .