________________
(६४)
रागा रसाशीविषयाः कषायाः। वार्ता विनोदा वनिताविलासा दानादयो मत्सरमोहमैत्र्यः ॥ ५॥ क्षान्तिधृतिदुःखसुखे गुणास्त्रय आम्नायशङ्काभयनिर्भयाधयः । ध्यानादयो मान्ति यथैव तद्वद् द्रव्याणि लोके ऽपि वसन्ति नित्यम् ॥ ६ ॥ लोके यथा वा वनषण्डमध्ये रेणुस्तथामी त्रसरेणवो ऽपि । सूर्यातपो वह्नितपः सुमानां गन्धः समीरः पशुपक्षिशब्दः ॥ ७ ॥ वादित्रनादश्छदमर्मरादि सर्वाणि मान्तीह तथावकाशः । एवं च द्रव्यैर्निचिते ऽपि लोके ऽवकाश एषो ऽपि च तादृशो ऽस्ति ॥८॥ इति जैनतत्त्वसारे जीवकर्मविचारे सूरचन्द्रमनःस्थिरीकारे जीवपुद्गलधर्मास्तिकायादिपूर्णे ऽपि लोके तथैवावकाशोक्तिलेश
एकादशो ऽधिकारः॥