________________
चतुर्थः प्रकाशः
१. आत्मप्रवृत्त्याकृष्टास्तत्प्रायोग्यपुद्गलाः कर्म ।
आत्मनः प्रवृत्त्या आकृप्टाः, कर्म प्रायोग्या:- चतुः:पशिनः अनन्तप्रदेणिपुद्गलम्कन्धाः कर्म मंज्ञामश्नुवते।
लोके प्रवत्तिरपि कर्मशब्देन व्यपदिश्यते ।
२. ज्ञानदर्शनावरणवेदनीयमोहनीयायुप्कनामगोत्रान्तगयभेदादष्टधा।
ज्ञानदर्शनयोगवरणम्- ज्ञानावरणं दर्शनावरणं च । सुखदुःखहेतु-वेदनीयम् ।
दर्शनचारित्रयोविकारापादनाद् मोहयति आत्मानमिति मोहनीयम्।
एति भवस्थिति जीवो येन इति आयुः । चतुर्गतिषु नानापर्यायप्राप्तिहेतु-नाम । उच्चनीचभेदं गच्छति येनेति गोत्रम् । शक्तिप्रतिघातकं-अन्तरायः ।