________________
जैन सिदान्त दीपिका
असंजिनः अमनस्काः।
७. नारकंदवा गर्भजतियङ्मनुप्याश्च समनस्काः ।।
८. अन्यमनस्काः ।।
संमूच्छंजास्तियंञ्चो मनुष्याश्चामनस्का भवन्ति ।
६. पर्याप्ताऽपर्याप्तादयोऽपि ॥
जीवा: पर्याप्ता अपर्याप्ताश्च । आदिशब्दात् मूक्ष्मबादरसम्यग्दृष्टिमिथ्यादृष्टि - संयताऽमंयत -प्रमनाप्रमत्त - सरागवीतराग-छास्थकेवलि-सयोग्ययोगि-वेदत्रय-गतिचतुष्टय-जातिपञ्चक-कायषट्क-जीवस्थानचतुर्दशक-जीवभेदचतुदंशक-दण्डकचविणतिप्रभनयो भूयांसो भेदा जीवतत्त्वस्य भावनीयाः ।
१०. भवारम्भे पोद्गलिकसामर्थ्य निर्माणं पर्याप्तिः ।।
११. आहार-शरीर-इन्द्रिय-उच्छ्वासनिःश्वास-भाषा-मनांसि ।।
आहारप्रायोग्य-पुद्गल-ग्रहण-परिणमनोत्सर्गरूपं पोद्गलिकसामोत्पादनम्-आहारपर्याप्तिः
एवं शरीरादिपर्याप्तयोऽपि भावनीयाः।
षणामपि प्रारंभः उत्पत्तिसमये, पूर्तिस्तु माहारपर्याप्तरेक, समयेन, मेषाणां चक्रमेण एककेनाऽन्तर्मुहूतन । .