________________
जैन सिद्धान्त दीपिका
सर्वेऽपि प्रत्येकशरीरिणः, वनस्पतिस्तु साधारणशरीरोऽपि ।
५. द्वीन्द्रियादयस्त्रसाः ।।
कृमिपिपीलिका भ्रमरमनुष्यादीनां क्रमेण एकंकेन्द्रियवृद्धघा दीन्द्रियादयः सा ज्ञेयाः ।
क्वचित् तेजोवायू अपि ।
पृथिव्यादिषु प्रत्येकमसंख्येया जीवाः । वनस्पतिषु संस्येयाऽ संख्येयाऽनन्ताः । द्वीन्द्रियादिषु पुनरसंख्येयाः ।
आप्तवचनादेषां जीवत्वम्, तथा चागमः
"पुढविकाइयाणं भन्ते ! कि ! सागारोवउत्ता अणागारोवउत्ता । गोयमा ! सागारांवउत्तावि अणागारोवउत्तावि ।”
६. समनस्काऽमनस्काश्च ॥
समनस्का :- -दीर्घकालिकविचारणात्मिकया संशया युक्ताः संज्ञिन इति ।
१. पद्मवना २६ उपयोग पद ।