________________
२८
जैन सिद्धान्त दीपिका
३८. अस्तित्व स्तुत्व - द्रव्यत्व - प्रमेयत्व - प्रदेशवत्व - अगुरुलघुत्वादिः
सामान्यः ।
विद्यमानता - अस्तित्वम् ।
अर्थक्रियाकारित्वम् – वस्तुत्वम् ।
----
गुणपर्यायाधारत्वम् - द्रव्यत्वम् । प्रमाणविषयता - प्रमेयत्वम् ।
अत्रयवपरिमाणना- प्रदेशवत्त्वम् । स्वस्वरूपाविचलनत्वम् -- अगुरुलघुत्वम् ।
३६. गतिस्थित्यवगाहवत नाहेतुत्व स्पर्श रसगन्धवर्ण-ज्ञानदर्शनसुखवीयं - चेतनत्वाचेतनत्व - मूर्तत्वाज्यूतं त्वादिविशेषः । गत्यादिषु चतुर्षु हेतुत्वशब्दो योजनीयः ।
१. यतो द्रव्यस्य द्रव्यत्वं गुणस्य गुणत्वं न विचलति स न गुरुरूपी न लघुरूपोऽगुरुनधुः ।