________________
जैन सिद्धान्त दीपिका
३५. कालः ममयक्षेत्रवर्ती।
ममयक्षेत्रम्-मनुप्यनोकः । तत्रव मूर्यचन्द्रप्रवतिनो व्यावहारिकः कालो विद्यते । नैश्चयिकस्तु प्रतिद्रव्यं वर्तन नेन नम्य मर्वव्यापित्वम्।
३६. सहभावी धर्मो गुणः ।
"एग दवस्सिागुणा" इत्यागम वचनात् गुणो गुणिनमाश्रित्यंव अवतिष्ठत, इति स द्रव्यसहभावी एव ।
३७. सामान्यो विशेषश्च ।
दव्येष समानतया परिणत: सामान्यः । व्यक्तिभेदेन परिणतो विशेषः।