________________
प्रशस्तिश्लोकाः
व्यपाकुर्वन्नुव:प्रथिततरमिथ्यामतनपं, विनन्वान: प्रत्यं कलिकलुषमंतप्तहृदये । चिदासार: सिञ्चन भविजनमनोभूतलमलं, सतां गांनि पुप्यान् मपदि जिनतत्त्वाम्बुदवरः ।।१।।
न विदयुद् यचिह्न न च नन इतोऽभ्रे भ्रमति यो, न मौवं मौभाग्यं प्रकटयिनुमुच्चः स्वनति च । पराद याञ्चावृन्या मलिनयनि नाङ्ग क्वचिदपि, सतां शान्ति पुप्यान् मदपि जिनतत्त्वाम्बुदवरः ।।२।।
न वर्षतविव प्रतिपलमहो वर्षणपरः, खरांशु पाच्छाद्योद्गमयति ततो जानतरणिम् । जवासाभान जन्तूनपि मृजति प्रोत्फुल्लवदनान, सतां शांति पुप्यान् सपदि जिनतत्त्वाम्बुदवरः ।।३।।
जनं मतं पापकृतं सुतरां यकेन, स्वाचारमीलननिरूपणकौशलेन । तेरापयाचपुरुषः प्रषितः पृथिव्यां, संस्मयंते प्रतिपलं किल भिभुराजः॥४॥