________________
जैन सिद्धान्त दीपिका
१७७
सप्ताचार्या भारमल्लादयो ये, शश्वद् ध्येया ध्येयबुदपा स्वसिरप । तत्राप्यामन्नोपकारी ममेति, भूयो भूयो मूलमून स्मरामि ॥५॥
विलोक्यमानः सकृपः ममस्त:, प्राग्वतितरापथपूज्यपादः । प्रतीक्ष्यभिक्षोनवमामनस्थो, रामोत्तरोऽहं तलमी प्रणेता ।।६।।
आहन्त्यनन्वाङ्गणदीपिकायाः, श्रीजैन सिद्धान्तमुदीपिकायाः । जिज्ञामुभावं भजना नितान्त, हिताय गंक्षिप्तकृतिमंदीया ।।
अघ्रि-गगन-घनवम-दृष्टि युनन्द मुमाधवमामे। सम्पूर्णाऽसिनपक्षे, चम्पुर्या त्रयोदशीदिवसे ॥८॥
द्वितीयावृतिग्नम्याः, गोधिता पग्विनिता । दक्षिणप्रान्नयात्राया, बंगलोग्पुरे वरे ।।६।।
यावन्मगधंरामध्ये, व्याम्नि चन्द्रदिवाकगे। नावनं गपथाम्नाय, जमिद्धान्तदीपिका ॥१०॥