________________
૨૪
१०. निक्षिप्तानां निर्देशादिभिरनुयोगः ।
जैन सिद्धान्त दीपिका
११. निर्देश - स्वामित्व-साधनाधार-स्थिति-विधान -सत्संख्या क्षेत्रस्पर्शन' - कालान्नर-भावात्पबहुताः ।
निर्देणः - नामकथनम् । विधानम् - प्रकारः । सन् - अस्तित्वम् । अन्तरम् - विरह्कालः । भाव - ओदयकादि: दः । अल्पबहुना - न्यूनाधिकता ।
इति निक्षेपस्वरूप निर्णय:
प्रकाशनं वभिः स्पष्ट, मिथ्याध्वान्तप्रणाशिभिः । तत्त्वज्योतिर्मयी जीयाज्जनसिद्धान्तदीपिका ॥
१. यत्र अवगाढस्तत् क्षेत्रमुच्यते । यत्तु अवगाहनतो बहिरपि अतिरिक्तं क्षेत्रं स्पृशति सा 'स्पर्शना'ऽभिधीयते इति क्षेत्रस्पर्शनयोविशेषः ।