________________
१७२
बन सिद्धान्त दीपिका अयं पागमे द्विधा उक्त:-आगमतः, नोमागमतश्च'। बागमत:-जीवादिपदार्थजोऽपि तत्राग्नुपयुक्त: । नोबागमतस्त्रिधा-जागरीरः, भाविगरीरः, तद्व्यतिरिक्तश्च ।
६. विवक्षितक्रियापरिणतो भावः ।
अयमपि आगम-नोआगमभेदाद दिधा
नत्र उपाध्यायार्थजस्तदनुभवपरिणतश्च बागमतो भावोपाध्यायः । उपाध्यायानः अध्यापनक्रियात्रवृनश्च नोआगमतो भावोपाध्यायः।
एष नामादित्रयं द्रव्याथिकनयम्य विषयः, भावश्च पर्यायाथिकस्य ।
१. अनुयोगदारनाम्नि सूत्रे । २. आगमो ज्ञानम, तदाधित्य-बागमतः । ३. आगमाभावमाश्रित्य नोशन्द आगमस्य सर्वथाभावे देशाभावे च ।
तत्र ज्ञातृभाविशरीरे सर्वथाऽभावः । अनुपयुक्तश्च यां क्रियां कुरुते,
तस्यामागमस्याऽभावान देशाभावः । त्रियालक्षणे देश एव निषेधः । ४. यत्र जातृशरीरभाविशरीरयोः पूर्वोक्तं लक्षणं न घटते, तत् ताभ्यां
व्यतिरिक्तम् ।