________________
१५२
जैन सिद्धान्त दीपिका
२६. वेदनादिभिरेकीभावेनात्मप्रदेशानां तत इतः प्रक्षेपणं समुद्घातः ।
३०. वेदना-कपाय-मारणान्तिक-वक्रिय-आहारक-तेजस-केवलिनः ।
असवैद्यकर्माश्रयः-वेदना। कपायमोहकर्माश्रय:-कषायः। अन्तर्मुहूर्तणेषायु:कर्माश्रयः-मारणान्तिकः ।
वैक्रिय-आहारक-नजसनामकर्माश्रयाः-वत्रिय-आहारकनेजसाः।
आयुर्वर्जाघात्यकर्माश्रयः-कवली।
सर्वेष्वपि समुद्घानेषु आत्मप्रदेशाः शरीराबहिनिम्सरन्ति, नतत्कर्मपुद्गलानां विशेषपरिशाटश्च भवति ।
केवलिसमुद्घाते चात्मा सर्वलोकव्यापी भवति, स चाप्टसामयिकः। ___ तत्र च केवली प्राक्तने समयचतुष्टये आत्मप्रदेशान् बहिनिम्सार्य क्रमेण दण्ड-कपाट-मन्थान-अन्तरावगाहं कृत्वा समग्रमपि लोकाकाशं पूरयति । अग्रेतने च समयचतुष्टये क्रमण नान् महरन देहस्थितो भवति । ____ अष्टसमयेषु प्रथमेष्टमे च औदारिकयोगः, द्वितीय पप्ठे सप्तमे च औदारिकमिश्रः, तृतीये चतुर्थे पञ्चमे च कार्मणम् ।
१. सम् इति एकीभावेन, उन् प्राबल्येन, घात इति हन्तेर्गत्यर्थकत्वान्
आत्मप्रदेशानां बहिनिस्सरणम्, हिसार्थकत्वाच्च कर्मपुद्गलानां निर्जरणं समुद्घातः ।