________________
१४२
जन सिदान्त दीपिका
११. अनिवृत्तियुक्तो बादरकषाय: अनिवृत्तिबादरः।।
____ अनिवृत्तिः-समसमयवतिजीवानां परिणामविशुद्धः सदृशता।
अनयोरुभयोरपि जीवस्थानयोर्बादरकषायत्वं दशमजीवस्थानापेक्षया ज्ञातव्यम।
१२. उपशमक: क्षपकश्च ।
निवृत्तिबादरजीवस्थानान् श्रेणिद्वयं जायते-उपशमश्रेणि: क्षपकणिश्च ।
१३. सत्संज्वलनमूक्ष्मलोभांशः मूक्ष्मसंपरायः ।
१४. सर्वथोपणान्नक्षीणकपायो उपशान्नक्षीणमोही।
उपशमश्रेण्यारूटो मुनिर्मोहवर्मप्रकृतीरूपशमयन् एकादर्श सर्वथा उपशान्तमोही भवति । ___ क्षपकरेण्या दृश्च नाः क्षपयन द्वादणे मर्वथा क्षीणमोहो भवति । ___ उपशमश्रेणिमान् स्वभावान प्रतिपात्यव, द्वितीयम्नु अप्रतिपाती।
१. अनिवृत्तिवादरजीवस्थाने भिन्नसमयवर्तिजीवानां परिणाम विशुद्धिविसदृशी भवति, किन्तु समसमयवतिजीवानां सदृश्येव ।
(षट्खंडागम १, पृ० १८४)