________________
जैन सिद्धान्त दीपिका
४. मम्यक्त्वाच्च्यवमान: मास्वादनसम्यगदप्टिः ।
५. मिश्रित-मम्यमिथ्यारूचिः सम्यमिथ्यादृष्टिः ।
यस्य सम्यग् मिथ्या च रुचिमिश्रिता भवति मिथितदधिशकरारमानुभूतिग्वि न च सर्वथा पृथक् कनुं शक्यते, म सम्यगमिथ्यादप्टिकच्यते ।
६. असयनस्तत्त्व श्रद्दधानश्च अविरतसम्यग्दष्टिः ।
सकलमपि जीवाजीवादिकं तत्वं सम्यक् श्रद्धत्ते, किन्तु संयमाभावाद् अविरतोऽसोभवति तेन सः अविरतसम्यग्दृष्टि रुच्यते।
मिध्यादृष्टयादिजीवानां तत्त्वरुचिरपि क्रमेण मिथ्यावृष्टिः, सम्पमिथ्यादृष्टिः, सम्यग्दृष्टिश्चेति प्रोच्यते ।