________________
१२८
जैन सिद्धान्त दीपिका ४१. एकाग्रे मनःनिवेशनं योगनिरोधो वा ध्यानम् ।
केलिनां योगनिरोध एव, एकाग्रे मनःसग्निवेशनस्य नत्राऽनावश्यकत्वान् ।
एतच्छग्रस्थानामन्तमहावधिकं भवति ।
४२. धयंशुक्ले।
आज्ञा-अपाय-विपाक-संस्थानध्येयात्मकं धर्म्यम्
वस्तुस्वभावो धर्मः। धर्मादनपेतं धर्म्यम् । ध्ययभेदादेतच्चतुर्धा१. आज्ञा --आगमश्रुतम् । २. अपाय:-दोषः। ३. विपाक:-कर्मफलम् ।
मंस्थानम्---द्रव्याणामाकृतिः, उपलक्षणत्वात् अणेपाः पर्यायाः।