________________
१२२
३१. अल्पत्वमृनोदरिका ।
उपवासान् प्राग् नमस्कारस हिनादीनामत्रान्तर्भावः ।
३२. नानाभिग्रहाद् वृत्त्यवगंधां वृत्तिसंक्षेपः । भिक्षाचरिकेति नामान्तरमस्य ।
जैन सिद्धान्त दीपिका
३३. त्रिकृतेर्वर्जनं ग्मपरित्यागः । विकृतिः - घृतदुग्धदध्यादिः ।
३४. कायोत्सर्गाद्यासन करणं कायक्लेशः ।
३५. इन्द्रियादीनां बाह्यविषयेभ्यः प्रतिसंहरणं प्रतिमंलीनता । इन्द्रिय-योग- कपाय- निग्रहोविविक्त शय्यासनभेदादसौ
चतुर्धा |
अकुणलव्यापारानिवृत्तिः कुशलप्रवृत्तिश्च निग्रहः । विविक्त शय्यासनं एकान्तवासः ।
३६. प्रायश्चित्त विनय वैयावृत्त्य-स्वाध्याय- ध्यान- व्युत्सर्गाश्चाभ्य
न्तरम् ।
एने पर मोक्षसाधने अन्तरंगत्वादाभ्यन्तरं तपः ।