________________
११०
जैन सिद्धान्त दीपिका
५. सामायिक - छेदोपस्याप्य - परिहारविशुद्धि - मूक्ष्मसंपराय-यथाख्यातानि ।
सर्वसावद्योगविरतिरूपम्-सामायिकम् ।
छेदन--विभागेन महावनेषु उपस्थाप्यते इति छेदोपस्थाप्यम् ।
द्वे अपि पष्ठात् नवमजीवस्थानान्तवत्तिनी। परिहारेण-जपाविशेषेण विशुद्धिरूप:-परिहारविशुद्धिः । इदं सप्तमपप्ठयोः । दशमस्थम-मध्मसंपरायः । वीतरागावस्थम्--यथाख्यातम् । इदं एकादशात् चतुर्दशान्तम् ।
६. महावन-समिनि-गुप्त्यनुप्रेक्षास्तदङ्गन् ।
७. अहिंसा सस्यमीयं ब्रह्मचर्यमपरिग्रहश्च महाव्रतानि ।
मनोवाक्कायकृतकारितानुमत्या हिमा-असत्य-अम्नेय. अब्रह्म-परिग्रहेभ्यो विरतिर्महावतम् ।