________________
१०२
जैन सिद्धान्त दीपिका
योगप्रयोगविगमाद न तियंगपि तस्य गतिरस्ति ।। लाघवयोगाद् धमवद् अलाबुफलवच्च सङ्गविरहेण । वन्धन विग्हादरण्डवच्च सिद्धस्य गतिरूव॑म् ।। सादिकमनन्तमनुपममव्याबाधं स्वभावजं सौख्यम् । प्राप्तः म केवलज्ञान-दर्शनो मोदते मुक्तः ।।
२४. ईषत् प्राग्भारा पृथ्वी तनिवासः ।
सा च समयक्षेत्रममायामा, मध्येऽप्टयोजनबाहल्या, पर्यन्ते मक्षिकापत्रतोऽप्यतितन्वी, लोकाग्रभागसंस्थिता, समच्छत्राकृतिः अर्जुनम्वर्णमयी।
मुक्नि-सिद्धालयादयोऽस्याः पर्यायाः ।
२५. तत्त्वतय्यां नवतत्त्वावतारः ।
वस्तुनो जीवाजीवरूपा तत्त्वदयी विद्यते, पुण्यादीनां च तदवस्थाविशेषरूपत्वात् तत्रवान्तर्भावः ।