________________
८२
१५. अतत्त्वे तत्त्वश्रद्धा मिध्यात्वम् ।
दर्शनमोहोदयात् अतत्त्वे तत्त्वप्रतीतिः मिथ्यात्वं गीयते ।
१६. अभिग्रहिकमनाभिग्रहिकं च ।
अभिग्रहिकम् - अभिनिवेशात्मकम् । अनाभिग्रहिकम् - अनाभोगादिरूपम्' ।
१७. अप्रत्याख्यानमविरतिः ।
अप्रत्याख्यानादिमोहोदयात् आत्मनः आरम्भादेपरित्याग
रूपोऽध्यवसायः - अविरतिरुच्यते ।
१८. अनुत्साहः प्रमादः ।
जैन सिद्धान्त दीपिका
अरत्यादिमोहोदयात् अध्यात्मं प्रति अनुत्साहः - प्रमादो
ऽभिधीयते ।
१६. रागद्वेषात्मकोत्तापः कषायः ।
१. अज्ञानाद्यवस्थम् ।