________________
३९४
गुरु- पव्व - वासमयं सुयणाणाणुक्कमं जहाजायं । सयमिक्क दुद्दह-अहियं संधीओ परिसमत्ताओ || संधि ११२ ॥ इति हरिवंशपुराणं समाप्तं । हरिवंशकी सन्धियाँ
१
९२
९९
१०२
१०६
जैनसाहित्य और इतिहास
इय रिट्ठणेमिचरिए धवलइया यासिय सयंभुएवकए । पढमो समुह विजयाहिसेयणामो इमो सग्गो || तेरह जाइवकंडे कुरुकंडेकूणवीस संधीओ, तहसहि जुज्झयकंडे एवं वाणउदि संधीओ ॥ १ ॥ सोमसुयरस य वारे तइयादियहम्मि फग्गुणे रिक्खे, सिउणासेण य जोए समाणियं जुज्झकडं व ॥ २ ॥ छव्वरिसाई तिमासा एयारसवासरा सयंभुस्स, वाणas - संधिकरणे वोलीणो इत्तिओ कालो ॥ ३ ॥ दियहाहिवस्सवारे दसमीदियहम्मि मूलणक्खत्ते, एयारसम्म चंदे उत्तरकंडं समादत्तं ॥ ४ ॥ वरं तेजस्विनो मृत्युर्न मानपरिखण्डनं । मृत्युस्तत्क्षणकं दुःखं मानभंगो दिने दिने || ५॥ इय रिट्ठणेमिचरिए धवलइयासिय सयंभु- कए कविराजधवलविनिर्मिते श्री समवसरणकथनं नाम निन्याणवो संधिः || काऊण पोमचरियं सुव्वय-चरियं च गुणगणप्पवियं । हरिवंस - मोहहरणे सरस्सई सुढिय - देह व्व ॥ छ ॥ इय रिट्ठणेमिचरिए धवलइयासिय सयंभुवएव उव्वरिए । तिहुवण-सयंभुमहाकइ- समाणिए समवसरणं णाम सउमो सग्गो ॥ ....सयंभु-उव्वरिए तिहुवण- सयंभु- महकइ- समाणिए कण्ह - महिल- भवगहणमिणं ॥ तिहुवेणो जइ विण होतु णंदणो सिरिसयंभुवस्स । कव्वं कुलं कवित्तं तो पच्छा को समुद्धरइ ||
इय.
घत्ता- - ते घण्णा सउण्णा के वि णरा पालिय-संजुम फेडिय - दुम्मइ । इह भवे जसुकिन्ति पवित्थरिवि हुंति सयंभुवणाहिवइ || . सयंभुविरइए-णारायण मरण-पव्वमिणं ॥
इय रिट्ठ..
१ यह पद्य बम्बईकी प्रतिमें यहाँपर नहीं है ।