________________
महाकवि स्वयंभु और त्रिभुवन स्वयंभु
३९१
सत्तमहासग्गंगी तिरयणभूसा सु रामकह-कण्णा । तिहुयण-सयंभु जणिया परिणउ वंदइय मणतणउ ॥ १७ ॥
इय रामायणपुराणं समत्तं । 'सिरि-विजाहर-कंडे संधीओ हुंति वीसपरिमाणं । उज्झाकंडंमि तहा बावीस मुणेह गणणाए । चैउदह सुंदरकंडे एक्काहिय वीस जुज्झकंडे य । उत्तरकंडे तेरह संधीओ णवइ सव्वाउ ॥ छ ।
पउमचरिउकी सन्धियाँ १ इय इत्थ पउमचरिए धणंजयासिय-सयंभुएवकए
जिण-जम्मुप्पत्ति इयं पढमं चिय साहियं पव्वं ॥ २ जिणवरणिक्खमणं इमं बीयं चिय साहियं पव्वं ॥ १४ जलकीलाए सयंभू चउमुहएवं च गोग्गहकहाए ।
भदं च मच्छवहे अजवि कइणो ण पावंति ॥ २० इय विजाहरकंडं वीसहिं आसासएहिं मे सिहं ।
एहिम उज्झाकंडं साहिजं तं णिसामेह ॥ धुवरायधोव (?) तइय भुअप्पणत्तिणतीसुयाणुपाढेण । णामेण सामिअव्वा सयंभुघरिणी महासत्ता । तीए लिहावियमिणं वीसहिं आसासएहिं पडिबद्धं ।
सिरि विजाहरकंड कंड पि व कामएवस्स ॥ ४२ अउज्झाकंडं समत्तं ।
आइच्चुएवि पडिमोवमाए आइचंबियाए ।
बीयउ उज्झाकंडं सयंभुघरिणीए लेहवियं ॥ ७८ जुज्झकंडं समत्तं ॥ ज्येष्ठ वदि १ सोम । ८३ इय पोमचरिय-सेसे सयंभुरवस्स कहवि उव्वरिए।
तिहुयण-सयंभु-रइयं समाणयं सीयदीव-पव्वमिणं ।। वंदइआसिय-तिहुयणसयंभु-कइ-कहिय पोमचरियस्स । सेसे भुवणपगासे तेयासीमो इमो सग्गो ॥ कहरायस्स विजयसेसियस्स वित्थारिओ जसो भुवणे ।
तिहुयणसयंभुणा पोमचारियस्स सेसेण णिस्सेसे ॥ १-२ सांगानेरकी प्रतिमें ये पद्य ' तिहुवण सयंभुणवरं ' आदि पद्यके पहले दिये है।