________________
जैनसाहित्य और इतिहास
सिद्धाण णमुक्कारं काऊण य पंचमुट्ठियं लोयं । चउहि सहस्लेहि समं पत्तो जइणं ( य जिणो ) परमदिक्खं ॥ १३६ ॥
- पउमचरिय तृ० उ०
२८८
आपृच्छनं ततः कृत्वा पित्रोबन्धुजनस्य च नमः सिद्धभ्य इत्युक्त्वा श्रीमण्यं प्रतिपद्यत ॥ २८३ ॥ अलंकारैः समं त्यक्त्वा वसनानि महामुनिः । चकारासौ परित्यागं केशानां पंचमुष्टिभिः ॥ २८३ ॥ -- पद्मचरित तृ० प० अह एवं परिकहिए पुणरवि मगहाहिवो पणमिऊणं । पुच्छइ गणहरवसहं मणहरमहुरेहि वयणेहिं ॥ ६४ ॥ वण्णाण समुप्पत्ती तिन्हं पि सुया मए अपरिसेसा । पत्तो कह भयवं उप्पत्ती सुत्तकंठाणं ॥ ६५ ॥ तो भइ जिणवरिंदो भरह न कप्पइ इमो उ आहारो । समणाण संजयाणं कीयगदुद्देसनिप्फण्णो ॥ ७१ ॥
- पउमच० च० उद्देश
अथैवं कथितं तेन गौतमेन महात्मना । श्रेणिकः पुनरप्याह वाक्यमेतत्कुतूहली || ८५ ॥ वर्णत्रयस्य भगवन्संभवो मे त्वयोदितः । उत्पत्तिं सूत्रकण्ठानां ज्ञातुमिच्छामि साम्प्रतम् ॥ ८६ ॥ इत्युक्ते भगवानाह भरतेयं न कल्पते । साधूनामीदृशी भिक्षा या तदुद्देशसंस्कृता ॥ ९५ ॥
- पद्मचरित च० प०
जे विय ते पढमयरं पव्वज्जं गेलिऊण परिवाडिया । ते वक्कलपरिहीणा तावसपासंडिणो जाया ।। ८५ ।। ताण य सीसपसीसा मोहंता जणवयं कुसत्थेसु । भिग्गंगिरमादीया जाया बीजं वसुमईए || ८६ ॥ -- पउमचरिय च० उद्देश्य