________________
पद्मचरित और पउमचरिय
२८९
ये च ते प्रथमं भग्ना नृपा नाथानुगामिनः । व्रतारंभममी चक्रुः स्वबुद्धिपरिकल्पितम् ॥ १२४॥ तेषां शिष्याः प्रशिष्याश्च मोहयतः कुहेतुभिः । जगद्भर्वपरायत्ताः कुशास्त्राणि प्रचक्रिरे ।। १२५ ।। भृगुरंगोंगिरा बह्निः कपिलो त्रिर्विदस्तथा । अन्ये च बहवोऽज्ञानाज्जाता बल्कलतापसाः ॥ १२६ ॥ -- पद्मचरित च० पर्व
एवं भवंतरकरण तवोबलेण पावंति देवमणुरसु महंत सोक्खं । को एत्थ दड्ढनीसेस कसायमोहा सिद्धा भवंति विमला मलपंकमुक्का || २७१ ॥
- प० चरिय प० उ० एवं भवान्तरकृतेन तपोबलेण संप्राप्नुवंति पुरुषा मनुजेषु भोगान् । देवेषु चोत्तम गुणागुणभूषितांगः निर्दाघकर्मपटलाश्च भवंति सिद्धाः || ४०५ - पद्मचरित प० प० एयं हलहर चरियं निययं जो पढइ सुद्धभावेणं । सो लहइ बोहिलाभं बुद्धिबलाउं च अइपरमं ।। ९३ ।। उज्जयसत्थो विवूि खिष्पं उत्रसमइ तस्स उवसग्गो । अजिणइ चेव पुण्णं जसेण सरिसं न संदेहो ॥ ९४ ॥ रज्जरहिओ विरजं लहइ धणत्थी महाधणं विउलं । उवसमइ तक्खणं चिय वाही सोमा य होंति गहा ॥ ९५ ॥ महिलत्थी वरमहिलं पुत्तत्थी गोत्तनंदणं पुत्तं ।
लहइ परदेसगमणे समागमं चेव बंधूणं ॥ ९६ - १०च० ११८ उ० वाचयति शृणोति जनस्तस्यायुर्वृद्धिमीयते पुण्यम् । चाकृष्टखङ्गहस्तो रिपुरपि न करोति वैरमुपशममेति ॥ १५७ किं चान्यद्धर्मार्थी लभते धर्मं यशः परं यशसोऽर्थी ।
राज्यभ्रष्ट राज्यं प्राप्नोति न संशयोऽत्र कश्चित्कृत्यः || १५८
इष्टसमायोगार्थी लभते तं क्षिप्रतो धनं धनार्थी ।
जायार्थी वरपत्नी पुत्रार्थी गोत्रनन्दनं प्रवरंपुत्रम् || १५९ - १०१२३वाँ पं० १९