________________
पनचरित और पउमचरिय
२८७
श्रूयन्ते लौकिके ग्रन्थे राक्षसा रावणादयः । वसाशेोणितमांसादिपानभक्षणकारिणः ॥ २३०॥ रावणस्य किल भ्राता कुम्भकर्णो महाबलः । घोरनिद्रापरीतः षण्मासान् शेते निरन्तरम् ।। २३१ ॥ मत्तैरपि गजैस्तस्य क्रियते मर्दनं यदि । तप्ततैलकटाहैश्च पूर्येते श्रवणौ यदि ॥ २३२ ॥ भेरीशंखनिनादेपि सुमहानपि जन्यते । तथापि किल नायाति कालेऽपूर्णे विबुद्धताम् ॥ २३३ ॥ क्षुत्तृष्णा व्याकुलश्चासौ विबुद्धः सन्महोदरः । भक्षयत्यग्रतो दृष्ट्वा हस्त्यादीनपि दुर्द्धरः ॥ २३४ ।। तिर्यग्भिर्मानुषैर्देवैः कृत्वा तृप्तिं ततः पुनः । स्वपित्येव विमुक्तान्यनिःशेषपुरुषस्थितिः ॥ २३५ ॥ अमराणां किलाधीशो रावणेन पराजितः । आकर्णाकृष्टनिर्मुक्तैर्वाणैर्मर्मविदारिभिः ॥ २४१ ।। देवानामधिपः क्वासौ वराकः क्वैष मानुषः । तस्य चिंतितमात्रेण यायायो भस्मराशिताम् ॥ २४२ ॥ ऐरावतो गजो यस्य यस्य वज्रं महायुधम् । समेरुवारिधि क्षोणी योऽनायासात्समुद्धरेत् ।। मृगैः सिंहवधः सोऽयं शिलानां पेषणं तिलैः वधो गंडूपदेनाहेर्गजेन्द्रशासनं शुना ॥ २४६ ॥ अश्रद्धयमिदं सर्व वियुक्तमुपपत्तिभिः । भगवन्तं गणाधीशं सोऽहं पृष्ठास्मि गौतमम् ॥ २४८ ।। एवं चिन्तयतस्तस्य महाराजस्य धीमतः ।
-पद्मपुराण द्वि० ५० आपुच्छिऊण सव्वं मायापियपुत्ससयणपरिवग्गं। तो मुयइ भूसणाई कडिसुत्तयकडयवत्थाई ॥ १३५ ॥