________________
१४८
जैनसाहित्य और इतिहास
आयुर्वेदविदामिष्टं व्यक्तुं वाग्भटसंहिताम् । अष्टाङ्गहृदयोद्योतं निबन्धमसृजच्च येः ॥ १९॥ सोहमाशाधरोऽकार्ष टीकामेतां मुनिप्रियाम् । स्वोपज्ञधर्मामृतोक्तयतिधर्मप्रकाशिनीम् ।। २० ॥ शब्द चार्थे च यत्किचिदत्रास्ति स्खलितं मम | छद्मस्थभावात् संशोध्य सूरयस्तत्पठन्त्विमाम् ।। २१॥ नलकच्छपुरे पौरपौरस्त्यः परमाईतः । जिनयज्ञगुणौचित्यकृपादानपरायणः ।। २२ ॥ खंडिल्यान्वयकल्याणमाणिक्यं विनयादिमान् । साधुः पापाभिधः श्रीमानासीत्पापपराङ्मुखः ॥ २३ ॥ तत्पुत्रो बहुदेवोऽभूदाद्यः पितृभरक्षमः । द्वितीयः पद्मसिंहश्च पद्मालिंगितविग्रहः ।।२४ ॥ बहुदेवात्मजाश्चासन् हरदेवः स्फुरद्गुणः । उदयी स्तम्भदेवश्च त्रयस्त्रैवर्गिकाताः ॥२५ ॥ मुग्धबुद्धिप्रबोधार्थ महीचन्द्रेण साधुना । धर्मामृतस्य सागारधर्मटीकास्ति कारिता ॥ २६ ॥ तस्यैव यतिधर्मस्य कुशाग्रीयधियामपि । सुदुर्बोधस्य टीकायै प्रसादः क्रियतामिति ॥ २७ ॥ हरदेवेन विज्ञप्तो धनचन्द्रोपरोधत । पंडिताशाधारश्चक्रे टीकांक्षोदक्षमामिमाम् ॥ २८ ॥ विद्वद्भिर्भव्यकुमुदचन्द्रिकेत्याख्ययोदिता । द्विष्टाप्याकल्पमेषास्तां चिन्त्यमाना मुमुक्षुभिः ॥ २९ ॥ प्रमारवंशवार्थीन्दुदेवपालनृपात्मजे । श्रीमजैतुगिदेवेसिस्थानाऽवन्तीनऽवत्यलम् ॥ ३० ॥
१ यह पद्य सागारधर्मामृत-टीकामें और जिनयशकल्पमें ११ नंबरके बाद दिया है। २ इसके बदले सागारधर्मामृत-टीकामें नीचे लिखा हुआ पद्य है
सोऽहमाशाधरो रम्यामेतां टीकां व्यरीरचम् । धर्मामतोक्तसागारधर्माध्यायगोचराम् ॥ १८ ॥