________________
पण्डितवर आशाघर
रौद्रटस्य व्यधाकाव्यालंकारस्य निबन्धनम् । सहस्रनामस्तवनं सनिबन्धं च योर्हताम् ॥ १५ ॥ सनिबन्धं यश्च जिनयज्ञकल्पमरीरचत् । त्रिषष्टिस्मृतिशास्त्रं यो निबन्धालङ्कृतं व्यधात् १६ ॥ योर्हन्महाभिषेकार्चाविधिं मोहतमोरविम् । चक्रे नित्यमहोद्योतं स्नानशास्त्रं जिनेशिनाम् ॥ १७ ॥ रत्नत्रयविधानास्य पूजामाहात्म्यवर्णकम् ।
रत्नत्रयविधानाख्यं शास्त्रं वितनुते स्म यः ॥ १८ ॥ लेखका अनुसरण करके प्रायः सभी विद्वानांने इस गल्तीको दुहराया, यहाँतक कि पं० पन्नालालजी सोनीने भी अपने अभिषेकसंग्रहकी भूमिकामें यही माना । साहित्याचार्य पं० विश्वेश्वरनाथ रेउ भी अपने पिछले ग्रन्थ 'राजा भोज ' में 'अमरकोशकी क्रियाकलाप-टीका ' लिख गये हैं। वास्तवमें क्रिया-कलाप पं० आशाधरका एक अलग ग्रन्थ है। १ इस पद्यके आगे जिनयशकल्पमें नीचे लिखे पद्य दिये हैं
प्राच्यानि संचर्च्य जिनप्रतिष्ठाशास्त्राणि दृष्ट्वा व्यवहारमैन्द्रं । आम्नायविच्छेदतमश्छेिदयं ग्रन्थः कृतस्तेन युगानुरूपः ॥ १८ ॥ खाण्डिल्यान्वयभूषणाल्हणसुतः सागारधर्मे रतो, वास्तव्यो नलकच्छचारुनगरे कर्ता परोपक्रियाम् । सर्वज्ञार्चनपात्रदानसमयोद्योतप्रतिष्ठाग्रणीः, पापासाधुरकारयत्पुनरिमं कृत्वोपरोधं मुहुः ॥ १९ ॥ विक्रमवर्षसपंचाशीति द्वादशशतेवप्तीतेषु,
आश्विनसितान्त्यदिवसे साहसमल्लापराख्यस्य । श्रीदेवपालनृपतेः प्रमारकुलशेखरस्य सौराज्ये, नलकच्छपुरे सिद्धो ग्रन्थोयं नेमिनाथचैत्यगृहे ॥ २० ॥ अनेकाहत्प्रतिष्ठाप्तप्रतिष्ठैः केल्हणादिभिः । सद्यः सूक्तानुरागेण पठित्वायं प्रचारितः ।। २१ ॥ नन्द्यात्खाण्डिल्यवंशोत्थः केल्हणो न्यासवित्तरः । लिखतो येन पाठार्थमस्य प्रथमपुस्तकम् ।। २३ ।।