________________
पण्डितवर आशाधर
नलकच्छपुरे श्रीमन्नेमिचैत्यालयेऽसिधत् । विक्रमाब्दशतेष्वेषा त्रयोदशसु कार्तिके ॥ ३१ ॥
१
१ इसके स्थानपर सागारधर्मामृत में निम्न श्लोक हैं— नलकच्छपुरे श्रीमन्नेमि चैत्यालयेऽसिधत् । टीकेयं भव्य कुमुदचन्द्रिकेत्युदिता बुधैः ॥ २० ॥ प्रष्णवद्वयेक संख्यान विक्रमांक समात्यये । सप्तम्यामसिते पौषे सिद्धेयं नंदताच्चिरम् ॥ २१ ॥ श्रीमान् श्रेष्ठसमुद्धरस्य तनयः श्रीपौरपाटान्वयव्योमेन्दुः सुकृतेन नन्दतु महीचन्द्रो यदभ्यर्थनात् । चक्रे श्रावकधर्मदीपकमिमं ग्रन्थं बुधाशाधरो
१४९
ग्रन्थस्यास्य च लेखितोऽपि विदधे येनादिमः पुस्तकः |||| २२ || इष्टोपदेश - टीकाकी प्रशस्ति में नीचे लिखे तीन पद्य मिलते हैंविनयेन्दुमुनेर्वाक्याद्भव्यानुग्रहहेतुना । इष्टोपदेशटीकेयं कृताशाधरधीमता || २ || उपशम इव मूर्त्तः सागरेन्दुमुनीन्द्रादजनि विनयचन्द्रः सच्चको रैकचन्द्रः । जगदमृतसगर्भा शास्त्रसन्दर्भगर्भः शुचिचरितवरिष्णोर्यस्य धिन्वंति वाचः ॥ जयन्ति जगतीवन्द्या श्रीमन्नेमिजिनांह्रयः । रेणवोऽपि शिरोराज्ञामारोहन्ति यदाश्रिता | ३ |