________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सतो जितोसमेघगर्जितम् । जगत्पकामिकामितमदानदक्षमक्षतं पदं दधान मुच्चकैरकैतबोपलक्षितम् ।। ॥ ५॥ सतामवद्यभेदक प्रभूतसंपदां पदं वलक्षपक्षसंगतं जनेक्षणक्षणपदम् । सदैव यस्य दर्शनं विशां विदितैनसां निहत्यशात नातमा मक्तिरक्तचेतसाम ॥ २ ॥ अवाप्य यत्प्रसादमादितः पुरुश्रियो नरा भवन्ति मुक्तिगामिनस्ततः प्रभाप्रभास्वराः । भजेयमाश्वसे निदेवदेवमेव सत्पदंतमुच्चमानसेन शुद्ध बोधद्धिलाभदम् ॥ ३॥
* ॥ अथ श्रीवीरजिनचैत्यवंदन ॥
(पृथ्वीछन्दः) वरेण्यगुणवारिधिः परमनिर्वृतः सर्वदा समस्तकमलानिधिसुरनरेन्द्रका । अनातिमुखदायको विगतकर्मवारो जिन: मुमुक्त जनमगा स्त्वमसि वर्धमानप्रभो ॥ १॥ जिनेद्र भवतोऽद्भुतं मुखमुदार बिम्बस्थितं विकारपरिवर्जितं परमशान्तमुद्रा. ङिकतम् । निरीक्ष्य मुदितेक्षणः क्षणमितोऽस्मि यद्भावनां जिनेश जगदीश्वरोद्भवतु सैव मे सर्वदा ॥२॥ विवेकि जनवल्लभं भुवि दुरा. स्मनां दुर्लभं दुरन्तदुरितव्यथाभरनिवारणेतत्परम् । तवांग पद पद्म योयुगर्मनिन्ध वोरप्रभो प्रभूतसुखसिद्धये मम चिराय संपध्यताम्॥३॥
हीनपुण्या न पश्यन्ति, रागान्धास्तत्त्वसंस्थितिम् । लाभेलाभफलं चैत्र, लभन्ते ते नराधमाः ॥
इति चैत्यान्दनचतुर्विंशतिका समाप्तः ।
For Private And Personal Use Only