SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७१ पृथ्वीचंड अने गुणसागरनुं चरित्र. फलं मासेन जायते॥१॥नानोः करैरसंस्ष्टष्ट, मुलिष्टं प्रेतसंचरात् ॥ सूक्ष्मजी वाकुलं चापि, निशिनोज्यं न युज्यते ॥ २ ॥ चत्वारो नरकाराः, प्रथम रात्रिनोजनं ॥ परस्त्रीगमनं चैव, संधानं नतकायके ॥ ३ ॥ परशास्त्रेपि ॥ नोदकं चाप पीतव्यं, रात्रावत्र युधिष्ठिर ॥ तपस्विना विशेषेण, गृ हिणा तु विवे किना ॥ ४ ॥ मृते स्वजनमात्रेऽपि, सूतकं जायते किल॥ अस्तं गते दिवानाथे, जोजनं क्रियते कथम् ॥ ५ ॥ रक्तीनवंति तोयानि, अन्नानि पिशितानि च ॥रात्रिनोजनसक्तस्य, ग्रासे तन्मांसनदणम् ॥ ६ ॥ चत्वारि खलु कर्माणि, संध्याकाले विवर्जयेत् ॥ थाहारं मैथुनं नि, स्वाध्यायं च विशेषतः ॥॥ आहाराजायते व्याधिः, क्रूरगर्नश्च मैथुनात् ।। निशतो धननाशः स्यात्, स्वाध्याये मरणं नवेत् ॥ ७ ॥ नक्तं मत्वा न नो क्तव्यं, रात्रौ पुंसा सुमेधसा॥ देमं शौचं दयाधर्मे, स्वर्ग मोदं च वांडता ॥ किं च ॥ गाथा ॥ संपातिम उदुम तसा, तीरंति न वारिवं तहिं जेण ॥ पञ्चरक दंसिणो विदु, तेण निसाए न मुंजंति ॥ १० ॥ इंदिय विज आरं, नवजणं तायपाइ परिसुड़ी ॥ पसुनावपरिचाइ, दिनुत्तीए गुणा ढुंति ॥ २ ॥ अर्थः- जे बुद्धिमान मनुष्यो, रात्रिने विपे मास पर्यंत जो सर्व प्रकारथी आहारनो त्याग करे , ते जीवोने पदोपवास जेटलुं फल प्राप्त थाय ने ॥ १ ॥ रविना किरणोथी जेनो स्पर्श थयो नथी, तथा प्रेतना स्पर्शथी, तेना संसर्गीना संसर्गथी, नबिष्टथी, सूक्ष्मजीवथी व्याप्त, एवा अन्नना नोजननो, तथा रात्रिनोजननो बुद्धिमाने त्याग करवो ॥ २ ॥ वली नरकनां चार चार कहेला . तेमां प्रथम रात्रिनोजन, बीजुं परस्त्रीगमन, चोयुं परव्यहरण, अने चोथु आपणने पगे लागता जीवपर बाण वगेरे हथियारनुं अनुसंधान करवू ॥३॥ वली परदर्शनीना शास्त्रोमां पण कहेलु बे के ॥ हे युधिष्ठिर ! रात्रिने विषे जल पण पीवं नहिं, तेमां तपस्वी पुरुषोयें तो विशेषे करीने पीवुज नहिं, अने विवेकी एवा गृहस्थाश्रमी पुरुष पण पीयूँ नहिं ॥४॥ कदाचित् कोई संबंधी ज्यारें मरण पामे, त्यारे तो सूतक लागे, तो दिवानाथ एटले दिवसना पति एवा सूर्य नारायण ज्यारें अस्त थाय त्यारें, नोजन केम थाय? ॥५॥ रात्रिने विपे जल जे , ते रुधिरसमान 'याय , अने अन्न जे , ते मांससदृश थाय ने अने वली रात्रिमा अन्ननो ग्रास लेनार जनने मांसनोजन जेवो दोष लागे रे ॥६॥
SR No.010252
Book TitleJain Katha Ratna Kosh Part 07
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1892
Total Pages517
LanguageHindi
ClassificationDictionary
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy