________________
१६६
जैनकथा रत्नकोष भाग पहेलो.
>
य जागे, लागे दान सील तप सफल सुहावनां ॥ पावै नवसिंधु तट खोजै मोख द्वारपट, सम साधि धर्मकी धरा में करै धावनां ॥ एते सब काज करे खकों गधरे, चेली चिदानंदकी अकेली एक जावना ॥ ८६ ॥ 'वली फरीने पण कांइक विशेष कहे वे पृथ्वीवृत्तम्॥ विवेकवनसारिणीं प्रशमशर्मसंजीवि नीम, नवार्णवमहातरी मदनदावमेघावली ॥ चलाक्षमृगवागुरां गुरुकपायशैलाश निम् विमु क्तिपथवेसरी नजत जावनां किं परैः ॥ ८ ॥ अर्थः- हे नव्यजनो ! ( जावनां के० ) गुननावनाने ( नजत के सेवन करो ( परैः के० ) बीजा कष्टानुष्ठानोयें करी ( किं के० ) शुं ? काहीं जनहिं. अर्थात् शुनाव रहित अनुष्ठाभो करवाथी गुं ? कांहीज नहिं. ए जावना केहवी ने ? तो के ( विवेकवनसारिणीं के० ) कृत्याकृत्यविचार रूप जे वन ते वनजां कुंव्या रूप, तथा वली ( प्रशमशर्मसंजीविनीं के० ) उपराम सुखने जीवन करनारी तथा ( नवार्णवं महातरी के० ) संसार समुने विषे महोटा नावसमान, तथा ( मदनदावमेघावली के० ). काम देव रूप जे वनानि तेने विषे मेघसमान, तथा ( चलादमृगवागुरां के० ) चंचल एवी जे इंडियो ते रूप जे मृग तेने विषे मृगजालपाशबंधनरूप, तथा ( गुरुकषायशैलाशनिं के० ) महोटा चार कषायरूप जे पर्वत तेने विषे वज्रसमान, तथा ( विमुक्तिपथवेसरी के ० . ) मुक्तिमार्ग ने विपे नार वाहकत्वें अर्थात् रस्तामां जातां नारवाह्न करनारी खच्चर घोडी समान बे, माटें हे नव्यजनो ! एवी गुननावनाने तमें करो ॥ ८७ ॥
フ
टीका:- पुनर्विशेषमाह । विवेकेति ॥ जो नव्याः ! जावनां गुजपरिणाम रूपां जजत सेंवध्वं । परैः अन्यैः कष्टानुष्ठानैः गुननावनारहितैः किं ? न किं चिदित्यर्थः । कथंभूतां नावनां ? विवेकः कृत्याकृत्यविचारएव वनं तत्र सारिणीः कुव्याः तां । पुनः प्रशमशर्मणः उपशमसुखस्य संजिविनीं जीव नकर्त्री । पुनः जवएव संसार एव अर्णवः समुस्तत्र महातरी माहा नावां । पुनः किंनूतां ? मदनएव दावो दावाग्रिस्तत्र मेघस्यावली लिं । पुनः किंनूतां ? चलानि चंचलानि यानि अाणि इंडियायेव मृगा हरिया