SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः १२३ नंदोषेण बोल्यो के दशंमो हुँ, एम कही श्रीवीरपाले चालवा मांमधु. स्त्रीय घणी रीतें समजाव्यो, परंतु तेने पण प्रतिबोंधी दीदां लइ सजतियें गयो. एम नंदीषेणें यहंकार कस्यो, तो चारित्रथी पज्यो. इति मानत्याग ऊपर नंदीषेणनी कथा ॥ ११॥ माटे मान त्याग, ॥ ५५ ॥ . हवे मायांत्यागनो प्रक्रम कहे . मालिनीवृत्तम् ॥ कुशलजननवंध्यां सत्यसूर्या - स्तसंध्याम, कुगतियुवतिमालां, मोदमातंगशा लाम् ॥शमकमलहिमानी पुर्यशोराजधानीम्, व्यसनशतसहायां, दूरतौमुंच मायाम् ॥५३॥ अर्थः-हे नव्यजन ! (मायां के ) कपटने ( दूरतो के०) दूरथकी (मुंच के०) मूक. ए माया केहवी ? तो के (कुशल के०) देमना (जनन के०) नत्पन्न करवामां ( वंध्यां के०') वंध्या स्त्री समान, तथा ( सत्यस् स्तिसंध्या के०) सत्यवचनरूप जे सूर्य तेना आस्तने माटें संध्यासमान बे, वली (कुगतियुवतिमालां के). कुगतिरूप जे स्त्री तेने पहेरवानी माला समान. वली (मोदमातंगशालां के०) मोहरूप हस्तीने बांधवानी शाला समान , वली (शमकमलहिमानी के ) नुपशमरूप में कमलों तेनी क पर पडावामां हिमसमान वली (पुर्यशोराजधानी के०) अपकीर्तिने रहेवाने निवासनगरी, वली. (व्यसनशतसहायां के०) सहस्त्र गमे कष्टोनी सहायनूत , माटें मायानो दूरथीज त्याग करवो ॥ ५३॥ टीकाः-अथ मायात्यागमाह ॥ कुशलेति ॥नो नव्यजन! मायां कपट दूरतोमुंच त्यज । कथं नूतां मायां ? कुशलस्य देमस्य जनने उत्पादने वंध्यां वंध्यास्त्रीरूपां । पुनः सत्यमेव सूर्यस्तस्याऽस्तमनाय संध्या तां । पुनः किं जूतां ? कुगतिरेव युवतिस्तस्याः वरमाला तां। पुनः किंनूतां ? मोहएव मातंग स्तस्य शाला बंधनस्थानं तां । पुनः किंनूतां ? शमएव उपशम एव कम लानि तेषां हिमानी हिमसंहतिः तां । पुनः किंनूतां? ऽर्यशसः अपकीर्तेः राज धानी निवासनगरी तां । पुनः किंनूतां ? व्यसनानां कष्टानां शतानि तेषां सहायो यस्याः सा तां । ईदृशीं मायां दूरतो मुंच ॥ ५३ ॥ १५ .
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy