________________
जैनप्रन्थ-प्रशस्तिसंग्रह
[२३ जं कि पिहीण-अहियं विउसा सोहतु तं पि इयकन्ये । सुकवित्त-करणे मणे बद्धगाहु, निसिसमइवियप्पह एव साहु । घिद्वत्तणेण इयं खमंतु सव्वंपि महु गुरुणो ॥७॥ जाणिययं नमई कालक्खराई, न सुप्रउ बायरएउ सविस्थाई। यत्काव्यं चतुराननाऽजनिरतं सत्पद्यदानस्वकं ।
पय-छेउ-संधि-विग्गहु-समासु,मणि फुरहन एक्कवि मह-पयासु स्वैर भ्राम्यति भूमिभागमखिलं कुर्वन् बलशं क्षणात् ।
छंदालंकारु न बुझियउ, निग्धंटु तक्कु दूरझियउ । तेनेदं प्रकृत चरित्रमसमं सिद्धन नाम्ना परं,
नवि भरहु स वु वक्खाणियउ,महकइ किउ कवु न जाणियउ प्रद्युम्नस्य सुतस्य कर्ण सुखदं श्रीपूर्व देवद्विषः ॥
सामग्गि न एक्क वि मज् पासि, उत्तरमि केव सबु रासि । (थामेर प्रति सं० १५७७ से और फरुखनगर प्रति
माहिय सइ साहुविसरण मणू, इय चित्तवंतु थिउ एक्कु खणु सं० १९१७ से)
कलहंसगमण ससिबिंब-वयण , विलुलंत-हार-सयवत्त-नयण । १६ पासणाहचरिउ (पार्श्वनाथचरित) कवि देवदत्त आदिभाग-:
सिरिपासनाह-चरिए चउवमाफलेभवियजण-मणणंदे मुणिदेवचउवीसवि जिणवर दिट्टपरंपर, वंदवि मुढदिदि-रहित। यंदरइए महाकव्वे विजया संधी॥ वर-चरिउपणिदहो पासजिणिवंहो णिसुणिज्जउ वईयरसहिउ ॥ अन्तिभागःवंदवि जिणलोयालोयजाण,
दुबई- देसिय गच्छि सीलगुण गणहरु, अत्तीद-प्रणागय-वट्टमाण ।
भविय सरोजनेसरो। पुणु सिद्ध अयंत महाजसंस ,
श्रास सुम्बु-रासि-अवगाहणु, जो मोक्ख-महासरि-रायहंसु ।
सिरि सिरिकित्ति मुणिवरो। आइरिश्र सुअंबुहि-पारु-पत्त,
तहो परम मुणिंदहो भुषण भासि, सिद्धबहु कडक्खविणिहिय विचित्त ।
संजाउ सीसु तब-तेयनासि । उज्माय परम-पवयण-पवीण,
नामेण पसिद्धउ देवकित्ति, बहु-सीस सुनिम्मल-धम्म-लीण। पुणु साहु महव्वय-बूढ-भार, बावीस-परीसह-तरु-कुठार ।
तहो सीसु तवेण अमेयतेउ, पंचवि परमेष्ठि महामहल्ल,
गुणनाउ जासु जगि मउनिदेउ । पंचवि निम्मच्छर-मोह-मल्ल ।
गिब्वाण-वाणि गंगा-पवाहु, पंचमि कहिउ दयधम्मु सारु,
परिचत्त-संगु तवसिरि-सणाहु । पंचहमि पयासिउ-लोय-चारु ।
तहो माहवचंदहो पाय-भत्तु, पंचहमि न इच्छिउ दुविहु संगु,
पासीह सुयायरु सीस बुत्तु । पंचहमि निराउहु किउभणंगु ।
निशाहिय-वय-भर अभयणंदि, पंचहमि भग्गु-इंदिय-मडप्पु,
निय-नाउ लिहाविड जेण चंदि । (चहि किउ-णिविसु-विसय-सप्यु ।
इस दुसम-कालि कुंकण बजेण, पंचवि परिकलिय-असेस-विज्ज,
डोल्लंत धम्मु थिरु-कयउ जेण। पंचवि निव-निय-गुण-गण-सहिज्ज ।
ते दिक्खिउ वासवचंद सूरि, पंचहमि कलिडाणई समग्गु,
में निहिउ कसाय-चउक्कु-चूरि । पंचहमि पयासिउ मोक्ख-मग्गु ।
भवियण-जण-नयणाणंदिराई, घत्ता
उद्धरियई जे जिण-मंदिराई। पंचवि गुरुवंदवि मणिपहिणंदवि जिणमंदिरे मुणि अच्छह । तहो सीसु जाउ मुणि देवचंदु, पयउत्थ-मणोहरे अक्खर-डंबरे सुकवित्तहो मएउ गच्छह ॥१॥
अविलंब वाणि कब कुमुप्रयंदु।