SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ७ - कहा कोसु ( कथाकोष ) श्रीचन्द आदि भाग नम पण चित्त थवेवि द्वादस दो । लोयत्तय बंदु देउ जितेंदु ग्राहासमि कहको || पण निगु सुबिसुद्ध मई, "चित मणि मुणि सिरिचंदुकई । संसार असार सog थिरु, पिय पुत्त - मित्त माया तिमिरू ॥ संपय पुगु संप गुहरइ, खण दीस खणि पुणु ऊसरइ । सुविणय समु पेम्मु विलासविही, देहु वि खणिभंगुर दुक्खतिही ॥ जोन्वणु गिरि बाहिरिण वेयगड, लागु वरागु कर सलिल सउ । जीव जल-चय फेण लिहू, हरिजालु वरज्जु अज्ज गिहु ॥ श्रवरुवि जं किंपिवि श्रत्थि जणे, तं तं घाहिन् पलाइ खणे । इंदिय सुहु सोक्खाभासु फुड, जद्द णं तो सेवइ किरण पहु || जैन ग्रन्थ-प्रशस्तिसंग्रह धत्ता - इय जाणि त्रि णिच्चु सव्यु प्रणिच्चु, म विसएसु ण खिंचिउ । दादिगुण उ चिरागु, तेणप्पा एउ चिउ ॥ बहु दुक्खे जिउ बलि चिज्जगु मुयं मय हो पचि ण जाइ घणु । बंध-गु लज्जइ पो सरह, सुहु सत्थभूतामणुसरइ ॥ सह भूउ साया जो पोसियड, सो देहुवि दुज्जण विलसियउ । उजाइ समता केम बरू, वसु-पुत्त-कलत बंधु- गियरू ॥ श्रममइ सुहासु केवलउ, परभव पाहुण्यहो संबलउ । वावारु करइ सव्वाण कए, अणुवह दुक्खु पर एक्कु जए ॥ घता : राणियंतिणियंत श्रयाणमणा, पर पुरिसु पलोयइ सवर्णियणा ॥ इय पुत्थि विपत पुराण पविस े, दिज्जइ सई विलसिज्जइ । एत्तिउ फलु थे जणिमान्थे, जं दुस्थिमणि वइज्जइ ॥ · X X X अन्तिम प्रशस्तिः X ७ सर्वज्ञ शासने रम्ये घोरायोध-विनाशने । धर्मानेक-गुणाधारे सृस्थे सुरसंस्तुते ॥ १ ॥ अणहिल्ल पुरे रम्ये सज्जनः सज्जनोऽभवत् । प्राग्वाटवंश - निष्पन्नो मुकारत्न-शताप्रणीः ॥ २ ॥ मूलराज - नृपेन्द्रस्य धर्मस्थानस्य गोष्ठिकः । धर्मसार - धराधारः कूर्मराज-समः पुरा ॥ ३ ॥ वृष्णनामा सुतस्तस्य गुणरत्न महोदधेः । बभूव धर्म-कर्मण्ये जनानां मौलिमंडनं ॥ ४ ॥ निद्रान्वय- महामुका-मालायां नायकोपमः । चतुर्विधस्य संघस्य दान-पीयूष वारिदः ॥ ५ ॥ श्वकाजयती तस्य कृष्णस्येव सुभद्रिका | राणूनाम प्रिया साध्वी हिमांशोरिव चन्द्रिका ॥ ६ ॥ तस्यां पुत्रभयं जातं विश्व- सर्वस्व भूषणं । बीजासाहपालाख्यो सोढदेवही स्तृतीयकः ॥ ७ ॥ चतस्रश्व सुतास्तस्या धर्म-कम्मैककोविदाः । श्री शृंगारदेवी च सूः सोखुरिति क्रमात् ? ॥ ८ ॥ कलिकाल - महान्याल - विष व्यालुप्त चेतसः । जैनधर्मस्य संपन्ना जीवास्तु स्तत्र सुंदका ॥ ६ ॥ महाश्रावक कृष्णस्य संतानेन शुभात्मना । व्याख्यायितः कथाकोशः स्वकर्म- यहेतवे ॥१०॥ कुन्देदु निर्मले कुंकुंदाचार्यान् वयेऽभवत् । धम्मू : स्वयं वा श्रीकीर्तिनामा मुनीश्वरः ॥ ११ ॥ तस्मात्तमोपहः श्रीमान्स प्रभावोऽति निर्मलः । श्रुतकीर्तिः समुत्पन्नो रत्नं रत्नाकरादिव ॥१२॥ विद्वान्समस्तशास्त्रार्थ- विचारचतुराननः । शरच्चन्द्रकराकार - कीर्तिव्याप्त - जगत्त्रयः ॥१३ व्याख्यातृत्व कवित्वादिगुणहंसकमानसः । सर्वज्ञ शासनाकाश शरत्पार्वण- चन्द्रमाः ॥१४॥ गांगलवार रात का गर्ने
SR No.010237
Book TitleJain Granth Prashasti Sangraha
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1953
Total Pages371
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy