________________
गेधिवृक्ष आचार्य वृद्धवादी १६७
३ तस्माद्ध्यानमय साधु विधेह्याभ्यन्तर तप ।
नहं सकोचितु साधोर्वाग्योगो निध्वनिक्षणे ॥१७॥
(प्रभा० च०, पृ० ५४)
४ इत्युक्त्वा प्रासुकरे सिपेच मुशल मुनि ।
सद्य पल्लवित पुष्पयुक्त तारपया नम ॥३१॥
(प्रभा० च०, १०५५)
५ तत सूरिपदे चक्रे गुरुमिर्गुरुयत्सले ।
वद्धिप्णवो गुणा अर्या इव पाने नियोजिता ॥३४॥
(प्रभा० च०, पृ० ५५)