________________
583
२ ममन्तभद्रः। अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः संवावन्तं कोधिनत्याय व्यवलोक्य भूयस्या मात्रया विभजन् विस्तारयन् देशयन् उत्तानीकुर्वन् प्रकाशयन् अवमानयन् प्रभासयन् उपदिशन् धनवानुनयेन आकाशधातुसनतया त्र्यम्बनतया धनवानुसतया सत्त्वधातुसमतया सर्वलोकवानुसमतया सर्वकर्मवंशसमतया सत्राशयसनतया तत्त्वाधिनुक्ति । समतया धर्मप्रतिभाससमतया सत्त्वपरिपाककालसमतया सर्वजगदिन्द्रियसमतया च, एवं सिंहविजृम्भितं तथागतसमाधि चैपां बोधिसत्त्वानां संप्रकाशयति स्म दशभिनिर्देशपदैः । कतमैर्दशभिः ? यदुत सर्वधर्मधातुपर्यापन्नेषु बुद्धक्षेत्रपरमाणुरजःसर्वबुद्धपरंपराक्षेत्रपरंपरानिर्देशः । यदुत आकाशवानुपरमेषु सर्वबुद्धक्षेत्रेयु अपरान्तकोटीगतंकरपतथागतगुमानुचरणनिर्देशः । यदुत सर्वबुद्धक्षेत्रतथागतसमुत्पत्त्यनन्तमध्यामिसंबोधिनुख्सनुद्रनंदर्शननिर्देशः । 10 यदुत आकाशधातुपरमबुद्धक्षेत्रतथागतपर्पन्मण्डलबोधिसत्त्वसंघबोधिमण्डाभिमुखावस्थाननिर्देशः । यदुत सर्वत्र्यध्वबुद्धकायसदृशनिर्माणसर्वरोमनुनअनुञ्चनचित्तक्षणधर्मवानुत्फरणनिर्देशः । यदुत सर्वदिक्सनुद्रेषु सर्वक्षेत्रसागरसमतलाधिष्टानककायस्फरणप्रभासनिर्देशः। यदुत सर्वारम्बणतलेषु बुद्धभूमिविकुर्वितसर्वत्र्यध्वसनवसरणाधिष्टानमंदर्शननिर्देशः । यदुत सर्वक्षेत्रपरमाणुरजःसमत्र्यध्वक्षेत्रपरंपरानानाबुद्धविकुर्वितकापसागरसंदर्शननिर्देशः । 15 यदुत सर्वत्र्यध्वयुद्धप्रणिधानसागरसर्वरोमनिगर्जनापर्यन्ताधिष्टानबोधिसत्रसंभवनिर्देशः । यदुत धर्मधातुप्रमाणबुद्धसिंहासनवोधिसत्त्वपर्षन्मण्डलासंभिन्नबोधिमण्डालंकारनानाधर्मचक्रप्रवर्तनापरान्ताधिष्ठाननिर्देशः । इति हि भो जिनपुत्रा एतान् दशान् प्रमुखान् कृत्वा अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् एतस्य सिंहविजृम्भितत्य समाधिनिर्देशाननुगच्छामि । अपि तु खलु पुनर्भो जिनपुत्राः तथागतज्ञानगोचर एषः ।।
20 अय खलु समन्तभद्रो बोधिसत्व एतस्यैव सिंहविजृम्भितस्य तथागतसमावेरथनिर्देशं घोतयमानो बुद्धाधिष्ठानेन तथागतवदनं प्रेक्षमाणः सर्वावन्तं पर्षमण्डलसनुद्रं व्यवलोक्य अचिन्त्यबुद्धविषयानन्तमध्यतथागतसमाधिविकुर्वितानि व्यवलोक्य अचिन्त्यज्ञानमायागतधर्मतां व्यवलोक्य अचिन्त्यत्र्यध्वबुद्धसमतां व्यवलोक्य अचिन्त्यानन्तमध्यसर्ववाक्पथनिरुकिसर्वधर्मनयान् व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत
सर्वक्षेत्रपरमाणुसादृशा .... एकरोमि जिनक्षेत्रसागराः। ........
218
4
...' बोधिसत्वपषत्परावृत
..
...
.... ... ...बाधसत्त्वपषेत्परीवृत-
.
: स्तत्र बुद्ध स्थितु बुद्धआसने ॥ १ ॥ .. B सर्व सं. २.Som. बोधिसत्त्वानां. ३S'. Bom. बोधिसत्वसं. B. परमावरजसाहसा.
...
..