________________
१ निदानपरिवतः। अदुल्यं चरितं तेपानान्लं नवदेहिनिः । लोकसौम्यं चिन्तयन्ति येन दुःई निवन्त ।। ६६ । बोधिज्ञानविशुद्धान्ते सर्वलोकानुकम्पकाः ।
आलोकभूता लोकल सवले.क.मनोत्रः ।।८।। अथ खलु सर्वावरणविकिरगनविक्रान्गज धिम बुद्धष्टिानेन दश दिशो । व्यवलोक्य तस्यां वेलायामिमा गाथा अभापत
मुदुर्लभो बुद्धशब्दः कपकोटीशनगरे । किं पुनदशनं सर्वकाङ्गाछेदननुतनन् ।! ८१ ॥ म दृष्टो लोकप्रद्योतः सर्वधर्मगति गतः । पुण्यतीर्थ त्रिलोकस्य सर्वतत्त्वत्रिंशोधनम् ॥ ८२ ।। पश्यतां रूपकायेन सत्त्वतारननिन्दितन् ।। न समुत्पद्यते तृप्तिः कल्यकोव्ययुतैरवि ॥ ८३ ॥ रूपकायं नरेन्द्रत्य प्रेक्षमाणा जिनौरताः । असङ्गाः खं शुभं बोधा नानयन्तिरार्थिनः ।। ८४ ॥ बुद्धबोधेमुखमिदं रूपकायो नहानुनः । निश्चरन्ति यतोऽसङ्गा अक्षयाः प्रतिसंविदः ।। ८५ ॥ अचिन्त्यानमितान् नत्त्वानवनास्य नहानुनिः। अवतार्य महायाने व्याकरोत्सनबोधये ।। ८६ ॥ महत्पुण्यमयं क्षेत्रमुदितं ज्ञानमण्डलम् । भासयत्यमितं लोकं पुण्यस्कन्धविवर्धनन् ॥ ८७ ।। छेदनो दुःखजालस्य ज्ञानस्कन्धविशोधनः । न दुर्गतिभयं तेषां यैरिहारागितो जिनः ॥ ८८ ॥ विपुलं जायते चित्तं पश्यतां द्विपदोत्तमम् । प्रज्ञाबलमसंख्येयं जायते चन्द्रभाखरन् ॥ ८९ ॥ भवन्ति नियता बोधौ दृष्ट्वा बुद्धं नरोत्तमम् ।
निश्चितं च भवत्येषां भविष्यामि तथागतः ॥९० ॥ अथ खलु धर्मधातुतलभेदज्ञानाभिज्ञाराजो बोधिसत्त्वो बुद्धाधिष्टानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत
अनन्तगुणसंपन्नं दृष्ट्वा शाक्यर्षभं मुनिम् । परिणामयतां चित्तं महायाने विशुष्यति ॥ ९१ ।।
25832