________________
[४३.४७
6410
15
गण्डव्यूहसूत्रम्। निष्ठां गता सर्वकलासु चैव
मनोरथानां परिपूरणी ते ॥ ४७ ॥ अमत्सरा चेयमनीषुका च
न कामलोला न * पानगृद्धा। क्षेमार्जवमार्दवसूरता च
अक्रोधना चापरुषा सुविज्ञा ॥ ४८ ॥ उत्थानशीलाप्रतिकूलवाक्या
नित्यं गुरूणामनुवर्तिनी च । सगौरवा किंकुशलैषिणी च
तवानुयोग्या चरितानुवृत्तौ ॥४९॥ जीर्णेषु वृद्धेषु च रोगवत्सु
दरिद्रभूतेषु सुदुःखितेषु । चक्षुर्विहीनेष्वपरायणेषु
कारुण्यमेघ जनयत्यजस्रम् ॥ ५० ॥ परार्थचिन्ताभिरता सदैषा
न चिन्तयत्यात्महितानि चैव । सर्वस्य लोकस्य हितैषिणी च __खलंकृता चित्तगुणैरुदारैः॥५१॥ नित्याप्रमत्ता स्मृतिसंप्रजन्ये
स्थिता निषण्णा शयिता व्रजन्ती । तूष्णीं प्रभाषत्यपि च स्मृतैव
लोकस्य चैवाभिमता सदैषा ॥ ५२ ।। समन्ततः पुण्यवती विभाति
सदैव च प्रेमकरी जनानाम् । एतामुदीक्षन्न हि तृप्तिमेति
लोके न चास्याः कचिदस्ति सक्तिः ॥ ५३ ॥ कल्याणमित्रेषु सगौरवेयं
त्वदर्शने नित्यसमुत्सुका च । दीर्घानुदर्शिन्यविदुष्टचेष्टा
सुमेरुकल्पस्थिरशुद्धचित्ता ॥ ५४ ॥ सदा खपुण्यैः समलंकृतैषा
न विद्यतेऽस्याः कचिदप्यमित्रम् ।