________________
523
२. वसुमित्रा! जाम्बून्द जालसंकदिनकर कनकपटा जालनमन्वया लेग्निमनग्न - बनवताकी वसुनालंकार संन्नविचित्रवभिन्द्रा नन्न्न न- चालेका यन्तनिशं नन्नगिविचित्रचनशाख वद्रशलाकात हवनअवकोश झन्होद्यानातिनाल्डिनन् । न त्रापश्यनुनित्र भरवत नामावि दशर्नीयां पग्नयः सुभत्रकललया ननन्वागत कच्छावन मन लद मुर्विमन- . बनाङ्गाल्लङ्गशानं कामयातुनदेवन्तु कातिवन्तवर्गरूपस्यानोमा गार्तिकन्नर नवनवन्नविधिज्ञ नवलव्यहोतकान्तत्वगं वायूद्धविनोदकोशल्यानुगत नत्रशिश्यशास्त्रकोवलनिनो धज्ञाननाथाशलमुशिक्षित सकारवेत्रिमलेगायनप्रतिलयां विचित्रका विभूषित ननकायां नग्नन्वनला जलमंक.देवदारीपन अनंख्ययादेव्यन गिरनामा व्यानिन्डिोज्वलदह चिन्तनजन्ह नवित्रावद्धनकुटा !) बरन चिन्तिनभिन्न भिननिहागवत-कमाननिलकुलत्रयनभागकप्रविधानतः महापरित्रागनयनुबाननहानिकानकोट । तया च नवं नई सर्वननभवन विमानव्यूह न्वशानिर्वतका नतीका कायावादनुवजनन्या चित्तद्विचप्रीतिकरच्या उदात्या प्रभया न्युटवभानितमस्य ।।
अथ बलु नुधनः श्रेष्टिदारको बमुनित्राचा भागवलाः ना शिरमाभिवन्ध पुग्न: 15 प्राञ्जलिः स्थिवर एवमाह-मया आर्य, अनुत्तगयं मन्यक्तबोधो चित्तनुमाडिकन् । न च जानामि कथं बोधिसत्वेन बोधिसत्वचर्यायां शिक्षितव्यन् , कयं प्रतिनियन् । श्रुतंत्र मे आया बोधिनवानामववादानुशासनी इदानीत । तदनु में आर्या-क बोधिमत्तेन बोधिसत्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यन् । सा अयोट-मया कुल्लपुत्र विरागः कोटीगतो नाम बोविनत्वविमोक्षः प्रतिलब्धः । नाहं कुन्दपुत्र देवानामसगेल्पवर्ण- 20 संस्थानारोहपरिमाहातिरकरभावरविशुद्ध्या यथाशयाधिमुक्तानामाभासमागच्छामि । एवं नागयक्षगन्वर्वासुरगाडकिन्नरमहोरगमनुप्यामनुप्याणां कन्यारूपवर्णसंस्थानारोहपरिणाहातिरेकप्रभाखरविशुद्धा यथाशयाधिनुक्तानामाभासमागच्छामि । ये च सत्त्वा मानुपमंक्रामन्ति रागपर्यवस्थितचेतसः, तेपामहं कुलपुत्र सर्वेषां रागविरागताय वर्म देशयामि । ते च तं धनं श्रुत्वा रागविरागताननुप्राप्नुवन्ति, असङ्गविषयं च नाम बोधिसत्त्वसमाधि प्रतिलभन्ते ।23 केचिन्मम सहदर्शनेन रागविरागताननुप्रामुवन्ति, प्रामोद्यरतिं च नाम वोधिसत्त्वसमाधि प्रतिलभन्ते । केचिदालपनमात्रेण रागविरागतामनुप्राप्नुवन्ति, असङ्गखरकोशं च नाम बोधिसत्त्वसमाधि प्रतिलभन्ते। केचित्पाणिग्रहमात्रेण रागविरागतामनुप्राप्नुवन्ति, सर्ववुद्धक्षेत्रानुगमनप्रतिष्ठानं च नाम बोधिसत्त्वसमाधि प्रतिलभन्ते।केचिदेकावासमात्रकेण रागविरागतामनुप्राप्नुवन्ति, विसंयोगालोकं च नामबोधिसत्त्वसमाधि प्रतिलभन्ते। केचित्रेक्षितमात्रेण राग- 33 विरागतामनुप्राप्नुवन्ति, प्रशान्ताकारव्यूहं च नाम बोधिसत्त्वसमाधि प्रतिलभन्ते। केचिद्विज़म्भितमात्रेण रागविरागतामनुप्रामुवन्ति, परप्रवादिविक्षोभणं च नाम बोधिसत्त्वसमाधि प्रति
5 204