SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ -२६.०] २६ जयोत्तमः। अन्नग्ययाशयसत्वविज्ञानानंनिनवरन डलप्रभूतनावन्ननुजिहन नाननित्रायलचन्द्ररुचिरवर्णतंत्लानत्त्वकेत्रित्वसननायोपनशरीराय सवतथागतद्वयक मानिन्लशरवरना संत्रत्र्यवान्तानकायानां नलबिलावनागोरावयानं चयः इमादक मच्छ कुलमुत्र, इहैव दक्षिणापथे अंगावरान्तेष्ट जनपदेषु कलिङ्गवन नान नगान् । । तत्र सिंहविजृम्भिता नाम भिक्षुगी प्रतिवनति । तापसंक्रम्य परिपृच्छ-कथं बोधिनत्त्वेन बोधिसत्त्वत्रयांयां शिक्षितव्यन्, कथं प्रतिपत्तव्यन् ।। अथ च नुनः श्रेष्टिवारको जयोचनत्य प्रेष्टिनः पादौ शिरस्ताभिवन्ध जयोत्तनं श्रष्टिनमनेकशतनहन्नतः प्रदक्षिणीकृत्य पुनः पुनरावलोक्य जत्रोत्तनस्य श्रेटिनोऽन्तिकात् प्रक्रान्तः ॥२४॥
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy