________________
- २२.० ]
२२ अचला ।
१३३
चरन्ति । न स सत्त्वः सध्वनिकाये संविद्यते दद्यादिशि लोके यो अवाया उपालिकायाः सहदर्शनेन तृप्तिमापद्येत स्थापयित्वा प्रज्ञातृतान् ॥
अथ खलु सुधनः श्रेष्ठिदारकः कृताञ्जलिपुटोऽचलाया अभिकाया अचिन्त्यां कायाविपतेयताम्,अचिन्त्यं रूपवर्णसंस्थानारोहपरिणाहन, अचिन्त्यं च नवञ्जिनितलनगरमहापर्वताप्रतिहतं रश्मिजालव्यूहं दृष्ट्वा अचिन्त्यं सत्त्वार्यकरणं च रोपवनं गन्ध- छ मात्राय अपर्यन्तां च परिवार संपदनवलोक्य असंहार्ये च भवन विमानसंदीक्ष्य अपरिमाणांश्च गुणसमुद्रानवगाह्य अचानुप्रासिकाननया गायया अभ्यौपद
शीलं सदा यदमलं परिरक्षितं ते
क्षान्तिर्यतः सुविपुला परिभाविता च ।
वीर्यं च वज्रमित्र मास्थितं ते
10
तेनोगता जगति भास्यचलेन्द्रकल्पा ॥ १ ॥
अथ खलु सुधनः श्रेष्टिदारकोऽचलानुपातिकामनया गाथया अभिष्टुत्य एवमाहमया आर्ये अनुत्तरायां सम्यक्संवोधौ चित्तमुत्पादितम् । न च जानानि कथं बोधितत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यन् । श्रुतं च मे आयी बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या- कथं वोनि बोधिसत्वचीयां शिक्षि- 15 तव्यम्, कथं प्रतिपत्तव्यम् ॥
अथ खल्वचलोपांतिका स्निग्धया वोधिसत्त्वाचा मनोज्ञया प्रेमणीयया सुधनं श्रेष्टिदारकं प्रतिसमोद्य एवमाह - साधु साधु कुलपुत्र, येन तेऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । अहं कुलपुत्र दुर्योधनज्ञानगर्भस्य वोधिसत्त्वविमोक्षम्य लाभिनी, दृढसमादानवोधिसत्त्वचर्यामुखे च अनुशिक्षामि । सर्वधर्मसमताभूमिवारणीमुखस्य च लानिनी, दृट - 20 समादानवोधिसत्त्वचर्यामुखे च अनुशिक्षामि । सर्वधर्मसनता भूमिधारणीमुखस्य च लाभिनी, सर्वधर्मतत्त्वोद्योतनं च मे प्रतिभानज्ञानालोकमुखमवक्रान्तम्, धर्मपर्येध्यापरिखेदव्यूहं च मे समाधिमुखं प्रतिलब्धम् । आह - क एतस्य आर्ये दुर्योधनज्ञानगर्भस्य बोधिसत्त्वविमोक्षमुखस्य विषयः, दृढसमादानबोधिसत्त्वचर्यामुखस्य च सर्वधर्म समता भूमिवारणमुखस्य च सर्वधर्मतत्त्वोद्योतनप्रतिभानालोकमुखस्य च धर्मपर्येष्वपरिखेदव्यूहसमाधिमुखस्य च विषयः ? आहदुरधिमोक्षं कुलपुत्र इदं स्थानम् । आह - वद आर्ये, बुद्धानुभावेन कल्याणमित्रपरिग्रहेण च अधिमोक्ष्ये अवतरिष्यामि विज्ञास्यामि विचारयिष्यामि अनुसरिष्यामि निध्यास्यामि उपनिध्यास्यामि प्रत्यवेक्षिष्ये विभावयिष्यामि, न विरोधयिष्यामि, न विकल्पयिष्यामि, न समारोपयिष्यामि, समीकरिष्यामि ॥
अथ खलु अचलोपासिका सुधनं श्रेष्टिदारकमेवमाह - भूतपूर्वं कुलपुत्र, अतीतेऽ - 30 ध्वनि विमलप्रभे कल्पे प्रलम्बबाहुर्नाम तथागतो लोके उदपादि । अहं च राज्ञो विद्युत्त - १ B प्रतिसंबोध्य.
S 174