________________
८ मुक्तकः । संदर्शयन्तः, क्वचिजायनानाः बालक्रीडानुपदर्शवन्तः. इत्रिदन्तःशुरनध्यगनाः, ऋत्रिदभिनिष्क्रानन्तः, क्वचिबोधिन-डवरगताः नहाव्यूहविकुर्वितासन्यनजयं कुर्वन्तः संदृश्यन्ते । कचिदेवनाग्यक्षगन्धपरियता ब्रह्मेन्द्रधर्मचक्रप्रवर्तनामाध्येचनामाः, ऋचिनचनं. प्रवदन्तः 33 कचिन्सर्वसत्त्वभवनगताः क्वचिपरिनिवायनाणाः नंदयन्ते । इचिल्लोक्यात तथा परिनिवृतानां धानुविभङ्गाः संदृश्यन्ते । क्वचिद्बुद्धक्षेत्रदेवमनुष्यान्तथागतलान्यलंकुवन्तः । संदृश्यन्ते । यच्च ते बुद्धा भगवन्तो भाषन्ते नानामन्त्रनिकाय नानानन्यलोकेषु नानासत्त्वगतिषु नानासत्त्वोपपत्तिषु नानासत्त्वसंनिपांतष्ठ नानात्वकुशलचूल परिवर्तेपू नानासत्त्वगतिपरिवर्तषु नानासत्त्वाशयपरिवर्ते नानासत्ताधिनुक्तिपरिवते नानातत्त्वन्द्रियपरिवर्तेपु नानाकालपरिवर्तेषु नानासत्त्वकनभेदेषु नानात्तत्त्वकनविनात्रता नानासत्रलोकविभावनासु नानागतिचर्याविचस्तेिषु सत्त्वनये नानाशयप्रयोगेषु सत्त्वसमुद्रेषु नान- 20 न्द्रियविमात्रताविशुद्धेषु नानाक्लेशवासनानुशयिते सत्त्वसंरपु विविधबुद्धिविकुर्विनलंदशनेनानानिरुक्तिभिनीनाखराङ्गल्तनिहारन नासूत्रान्तनयोदाहारनानाधारणीनुखपवितै नाप्रतिसंविनयप्रभवैर्नानासत्यनामसमुद्रपरिवतः नानावुद्धपमहिनादनः नानासत्त्वकुशलनलदेशनाप्रातिहार्यसंदर्शनैः नानामुखस्मृतिनिदर्शनविकुर्वितः नानावोधिसत्त्वव्याकरण तिहनादैः नानातथागतधर्मचक्रविजृम्भितेः अनन्तमध्ये पर्पन्नण्डलेपु अनन्तभेदप्यन्योन्या- 15 रम्वणेषु नानाविशुद्धपपन्मण्डलेषु विपुलेषु सूनपर्यन्मण्डलसनक्सरगेषु योजनप्रमाणेषु दशयोजनप्रमाणेपु यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःत्तमलोकधातुअनाणेषु पर्पमण्डलघु यत्ते बुद्धा भगवन्तो धर्म भापन्ते सर्वस्वराङ्गस्तयोपानुगामिन्या तथागतवाचा, तं सर्व सुधनः श्रेष्टिदारकः शृणोति उद्गृह्णाति संधारयति प्रवर्तयति उपनिध्यायति । तच्च विकुर्वितं पश्यति, तां च अचिन्त्यां बोधिसत्त्वसमाधिवृषभिताम् ।।
___ अथ खल्लु मुक्तकः श्रेष्ठी स्मृतः संप्रजानंस्तस्मात्समाधयुधाय सुधनं श्रेष्टिदारकमेतदवोचत्-अहं कुलपुत्र असङ्गव्यूहं नाम तथागतविमोक्षमायूहामि निहामि । तस्य मे कुलपुत्र असङ्गव्यूह तथागतविमोक्षमायूहतो नियूहतः पूर्वस्यां दिशि जाम्बूनदप्रभासवत्सां लोकधातौ तारेश्वरराजो नाम तथागतोईन् सम्यक्संबुद्धः साध वैरोचनगर्भबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । दक्षिणायां दिशि सर्ववलवेगवत्यां 25 लोकधातौ समन्तगन्धवितानो नाम तथागतोऽर्हन् सम्यक्संवुद्धः सार्धं चिन्ताराजबोधिसत्त्वप्रमुखेन सर्वबोविसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । पश्चिमायां दिशि सर्वगन्धप्रभासवत्यां लोकधातौ मेरुप्रदीपराजो नाम तथागतोऽईन् सम्यक्संबुद्धः सार्धमसङ्गचित्तबोधिसत्त्वप्रमुखेन सर्ववोधिसत्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । उत्तरायां दिशि काषायध्वजायां लोकधातौ वज्रप्रमर्दनो नाम तथागतोऽर्हन् 30 सम्यक्संबुद्धः सार्धं वज्रपदविक्रामिबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्जन्मण्डलेन चक्षुष
B32
S81
१B°वशवत्यां.
गण्ड.९