SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ चित्रसेन पद्मावतीचरित्रम् ॥५०२ ॥ भवसन्तापतापौघविनाशनसुधाकरम् सुतरलं समादाय निजोत्सङ्गे निवेश्य च । प्रविवेश विशामीशः पुरान्तः प्रवरोत्सवम् ॥ ५०३ ॥ पूज्यमानो मुदा पौरैर्गीयमानोङ्गनाजनैः । स्तूयमानो विपश्चिद्भिः प्रविष्टो नृपतिर्गृहे ॥ ५०४ ॥ सिंहासनसमासीनः सन्तोष्य वचनैः शुभैः । विसृज्य सैनिकान् सर्वान् जगामान्तः पुरान्तरे || ५०५।। दृष्टे प्राणप्रिये पद्मावती राज्ञी समुत्थिता । पादपद्मं मुदा पत्युः प्राणमत् प्रणयान्विता ॥ ५०६ ॥ त्रयोपि मिलितास्तत्र राजा राज्ञी च मन्त्रिराट् । दानशीलादिकं धर्मं सृजन्ति स्म निरन्तरम् ||५०७॥ प्रासादे विलसन्नादे सर्वक्षीणाष्टकर्मणाम् । प्रमोदात् पूजयन्ति स्म प्रतिमाः प्रतिवासरम् ||५०८ || सम्यक्त्वपूर्वकं लात्वा व्रतानि द्वादशादरात् । । संसेवन्ते स्म साधूनां भावतश्चरणानमी ॥ ५०६ || पूर्वपुण्यप्रभावेन प्राप्तानि विशदाशयाः । राज्यसौख्यान्यखण्डानि भुञ्जन्ति स्म त्रयोप्यमी ॥ ५१० ॥ पुण्यात्मानस्त्रयोन्येद्युः सुखासीना गृहान्तरे । 1 A निविस्य; B निविश्य । 2 A जुंअंति; Z भुंजति । ५०२-५१० ] [ ५७
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy